सामग्री पर जाएँ

अधिपति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः

[सम्पाद्यताम्]

कल्पद्रुमः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपतिः, पुं, (अधिपाति रक्षति अधि + पा + डति ।) प्रभुः । स्वामी । इति हलायुधः ॥ (यथा रघुवंशे । “वचो निशस्याधिपतिर्दिवौकसां” ॥)

वाचस्पत्यम्

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपति¦ पु॰ अधिकः पतिः, अधि + पा--डति वा। ईश्वरेस्वामिनि
“स वा एष सर्वेषां भूतानामधिपतिरिति” श्रुतिः।
“सर्व्वस्याधिपतिर्हि स” इति मनुः।
“ततोभुजङ्गाधिपतेः फणाग्रैरिति” कुमा॰। पत्यन्तत्वात्भावादौ यक् आधिपत्यम्। अत्यन्तैश्वर्य्ये न॰।
“शैला-थिपत्यं स्वयमन्वतिष्ठदिति” कुमा॰। सपूर्ब्बपदकत्वात्स्त्रियां ङीष् नश्चान्तादेशः।
“विष्टम्भिनीं दिशामधिप-[Page0131-b+ 38] त्नीमिति यजु॰

१४ ,

५ , अधिपत्नीं स्वामिनीमिति” दीपः।

शब्दसागरः

[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपति¦ m. (-तिः) A master, an owner, a ruler.
2. A king. E. अधि, and पति a master.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपतिः [adhipatiḥ], [अधिकः पतिः]

= अधिपः.

A part of the head where the wound proves immediately fatal; (मस्तकाभ्यन्तरोपरिष्टात् शिरासन्धिसन्निपातो रोमावर्तो$धिपतिः, तत्रापि सद्यो मरणम् Suśr.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपति/ अधि-पति m. = अधि-प

अधिपति/ अधि-पति m. (in med.) a particular part of the head (where a wound proves instantly fatal).

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--a son of भृगु, and a deva. Br. III. 1. ९०; वा. ६५. ८७.

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपति पु.
अधिपति (स्वामी)-संज्ञक प्याला (सोम याग में अर्पित किए जाने वाले प्रथम प्याले का विशेषण। सायण के अनुसार यह ‘दधि-ग्रह’ हैं, तै.सं. 4.7.7.2; महीधर के अनुसार यह प्रथमतम (ज्येष्ठतम) है अर्थात् पहला सोम का प्याला, अर्थात् ‘अदाभ्य’ वा.सं. 18.19 (भाष्य- अधिपतिशब्देन निग्राह्यो विवक्षितः तस्य च ज्येष्ठत्वादाधि- पत्यम्)।

"https://sa.wiktionary.org/w/index.php?title=अधिपति&oldid=485322" इत्यस्माद् प्रतिप्राप्तम्