अधिपत्नी

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपत्नी [adhipatnī], Ved. A female ruler, mistress (स्वामिनी) नक्षत्राणामधिपत्नी विशाखे T. Br.3.1.1.11.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपत्नी/ अधि-पत्नी f. a female sovereign or ruler.

"https://sa.wiktionary.org/w/index.php?title=अधिपत्नी&oldid=485323" इत्यस्माद् प्रतिप्राप्तम्