अधिपुरुष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपु(पू)रुष¦ पु॰ अधिकः उत्तमः पु(पू)रुषः प्रा॰ स॰। परंमेश्वरे। पु(पू)रुषे विभ॰ अव्ययी॰। पु(पू)रुषमधिकृत्ये-त्यर्थे अव्य॰।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिपुरुष/ अधि-पुरुष m. the Supreme Spirit.

"https://sa.wiktionary.org/w/index.php?title=अधिपुरुष&oldid=485325" इत्यस्माद् प्रतिप्राप्तम्