अधिभू

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूः, पुं, (अधि + भू + कर्त्तरि क्विप ।) स्वामी । प्रभुः । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभू पुं।

अधिपतिः

समानार्थक:स्वामिन्,ईश्वर,पति,ईशितृ,अधिभू,नायक,नेतृ,प्रभु,परिवृढ,अधिप,इन

3।1।11।1।1

अधिभूर्नायको नेता प्रभुः परिवृढोऽधिपः। अधिकर्द्धिः समृद्धः स्यात्कुटुम्बव्यापृतस्तु यः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभू¦ पु॰ अभिभवति स्वामीभवति स्वाम्यर्थेऽत्राधिः अधि +भू--क्विप्। प्रभौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभू¦ m. (-भूः) A master, a ruler. E. अधि, and भू who is from भू to be, affix विच्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूः [adhibhūḥ], [अधिभवति स्वामीभवति; भू-क्विप्] A master, superior; foremost; राक्षसानामधिभुवि Mv.6.47; रघूणामधि- भुवा 56.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभू/ अधि-भू m. ( भू) , a master , a superior L.

"https://sa.wiktionary.org/w/index.php?title=अधिभू&oldid=485328" इत्यस्माद् प्रतिप्राप्तम्