अधिभूत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत¦ अव्य॰ भूतेषु विभ॰ अव्ययी॰। भूतान्यधिकृत्ये-त्यर्थे
“अधिभूतं किमुच्यत” इत्यर्जुनप्रश्ने
“अधिभूतं क्षरो-भाव” इति भगवदुत्तरम् इति गीता।
“भूतं प्राणि-मात्रमधिकृत्य भवतीत्यधिभूतमुच्यते” इति श्रीधरः। अधिभूतं भवः अनुशतिका॰ द्विपदवृद्धिः आधिभौतिकम्। भूतान्यधिकृत्य जाते दुःखादौ त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत¦ n. (-तं) An essential element of matter, perishable matter, that of which the presence involves eventual dissolution. E. अधि over, and भूत an element.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिभूत/ अधि-भूत n. the spiritual or fine substratum of material or gross objects

अधिभूत/ अधि-भूत n. the all penetrating influence of the Supreme Spirit

अधिभूत/ अधि-भूत n. the Supreme Spirit itself

अधिभूत/ अधि-भूत n. nature

"https://sa.wiktionary.org/w/index.php?title=अधिभूत&oldid=485329" इत्यस्माद् प्रतिप्राप्तम्