अधिमात्र

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र¦ त्रि॰ अधिका मात्रा यस्य, अधिकं प्रमाणमस्य मात्रच्वा। अधिकप्रमाणे।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र¦ n. (-त्रं) A knowledge of the properties of the letters forming the word for the Hindu triad ओम् E. अधि, and मात्र the whole.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र [adhimātra], a. [अधिका मात्रा यस्य] Beyond measure, excessive, inordinate. -त्रम् On the subject of prosody.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिमात्र/ अधि-मात्र mfn. above measure , excessive

"https://sa.wiktionary.org/w/index.php?title=अधिमात्र&oldid=485336" इत्यस्माद् प्रतिप्राप्तम्