अधियज्ञ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधियज्ञ [adhiyajña], a. Pertaining to sacrifice; ˚ज्ञं ब्रह्म जपेत् Ms. 6.83. -ज्ञः Principal sacrifice; the agency effecting or causing such sacrifice; ˚ज्ञोहमेवात्र देहे देहभृतां वर Bg.8.4. the अधियज्ञ is I myself in this body (i. e. Kṛiṣṇa); अत्रास्मिन्देहे अन्तर्यामित्वेन स्थितो$हमधियज्ञः यज्ञादिकर्मप्रवर्तकस्तत्फल- दाता चेति श्रीधरः. -ज्ञम् adv. on the subject of sacrifices, so अधियाग.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधियज्ञ/ अधि-यज्ञ m. the chief or principal sacrifice Bhag. , influence or agency affecting a sacrifice

अधियज्ञ/ अधि-यज्ञ mfn. relating to a sacrifice Mn.

"https://sa.wiktionary.org/w/index.php?title=अधियज्ञ&oldid=485344" इत्यस्माद् प्रतिप्राप्तम्