अधिरुह्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिरुह् [adhiruh], 1 P.

To ascend, mount (a throne, hill &c.); go up to, find access to, sit in or on (acc.); पादाहतं यदुत्थाय मूर्धानमधिरोहति Śi.2.46; पुराधिरूढः शयनं महाधनं Ki.1.38. lying on; तुरगाधिरूढं R.7.37 riding a horse; विमानरत्नाधिरूढः 12.14; बन्धुजनाधिरूढैर्गजानां वृन्दैः Ku.7.52 mounted or seated on; योगाधिरूढाः R.13.52; engaged or lost in contemplation; so Pt.1; सद्यः परस्पर- तुलामधिरोहतां द्वे R.5.68 bear or acquire; प्रतिज्ञाम्˚ enter on; कीर्तिर्द्यामधिरोहति Śi.2.52; सर्वमनोरथानामग्रमिवाधिरूढा K.158 mounted on the summit or pinnacle; त्वां धूरियं योग्यतयाधिरूढा Ki.3.5 this responsibility lies on your shoulders.

To string; अधिरोहति गाण्डीवं महेषौ Ki.13. 16.

(Intran.) To rise or grow over or above. -Caus. [रोह-(प) यति]

To raise, place, seat, cause to mount or ascend; ताः स्वमङ्कमधिरोप्य R.19.44 having placed or seated; जनः समेनैव पथाधिरोहति Śi.12.46.

To restore, give back; पुराणशोभामधिरोपितायां (वसतौ) R. 16.42 restored to its former grandeur.

To string (as a bow); कार्मुकं च बलिनाधिरोपितम् R.11.81.

To give, confer &c.; उदारक इति प्रीतलोकाधिरोपिता- परश्लाध्यनामनि Dk.5.

अधिरुह् [adhiruh], a. (At the end of comp.) Growing on; धरणिरुहाधिरुहो लतायाः Śi.7.46.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिरुह्/ अधि- cl.1 P. or poet. A1. to rise above , ascend , mount: Caus. -रोपयति, to raise , place above.

"https://sa.wiktionary.org/w/index.php?title=अधिरुह्&oldid=197594" इत्यस्माद् प्रतिप्राप्तम्