अधिवचन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवचनम्, क्ली, (अधि + वच् + ल्युट् । पक्षपातेन कथनं । “अधिकं वचनं पक्षपातेन वचनं” इति माधवाचार्य्यः ।) नाम । संज्ञा । इति त्रिकाण्ड- शेषः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवचन¦ न॰ अधि + वच--ल्युट्। पक्षपातेन कथने।
“अधिकवचनं पक्षपातेन वचन” मिति माधवाचार्य्यः। [Page0134-a+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवचन¦ n. (-नं) A name, an appellation. E. अधि, and वचन speech.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवचनम् [adhivacanam], 1 Advocacy, speaking in favour of (पक्षपातेन कथनं वचनम्).

A name, epithet, appellation.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवचन/ अधि-वचन n. an appellation , epithet.

"https://sa.wiktionary.org/w/index.php?title=अधिवचन&oldid=485356" इत्यस्माद् प्रतिप्राप्तम्