अधिवच्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवच् [adhivac], 2 P. To speak in favour of, advocate, side with.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवच्/ अधि- ( aor. Imper. 2. sg. -वोचा, 2 du. -वोचतम्, 2. pl. -वोचत)to speak in favour of , advocate RV. VS.

"https://sa.wiktionary.org/w/index.php?title=अधिवच्&oldid=197617" इत्यस्माद् प्रतिप्राप्तम्