अधिवस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवस् [adhivas], 1 P.

To inhabit, fix one's abode or residence in, settle, dwell or reside in (with acc. of place); गिरिमधिवसेस्तत्र विश्रामहेतोः Me.25; यानि प्रियासहचरश्चिरम- ध्यवात्सम् U.3.8; बाल्यात्परामिव दशां मदनो$ध्युवास R.5.63;11. 61;13.79; Śi.3.59; Bk.1.3;5.6; मा$धिवात्सीर्भुवम् 8.79.

To settle, alight or perch on.

(2 A.) To put on (clothes) -Caus.

To cause to stay overnight.

To consecrate, set up (as an image).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवस्/ अधि- A1. -वस्ते, to put on or over (as clothes , etc. ) RV. x , 75 , 8.

अधिवस्/ अधि- to inhabit; to settle or perch upon.

"https://sa.wiktionary.org/w/index.php?title=अधिवस्&oldid=197620" इत्यस्माद् प्रतिप्राप्तम्