अधिवाक

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवाक¦ पु॰ अधि--वच--घञ्। पक्षपातेन वचने।
“तमिन्धनेषु हितेष्वधिवाकाय हरति” इति ऋ॰

८ ,

१५ ,

५ ,
“अधिवाकाय पक्षपातवचनायेति” भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवाकः [adhivākḥ], [वच्-घञ्] Advocacy; तमिद्धनेषु हितेष्वधिवाकाय हवन्ते Rv.8.16.5 (पक्षपातवचनाय).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवाक/ अधि-वाक m. advocacy , protection RV. viii , 16 , 5 AV.

"https://sa.wiktionary.org/w/index.php?title=अधिवाक&oldid=197622" इत्यस्माद् प्रतिप्राप्तम्