अधिवाद

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवाद/ अधि-वाद m. offensive words MaitrS.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवाद पु.
1. किसी व्यक्ति अथवा वस्तु को सम्बोधित पवित्र मन्त्र ‘पितरः पितामहा’, अगिन्वे.गृ.सू. 1.6.2 (36.21); साधिवादान् जुहोति, बौ.श्रौ.सू. 7.7; अधिवदेत् आग्राय-णोऽसि, इत्यादि। हि.श्रौ.सू. 14.1.26. 2. दोषारोपण, काठ.सं. 19.12।

"https://sa.wiktionary.org/w/index.php?title=अधिवाद&oldid=475917" इत्यस्माद् प्रतिप्राप्तम्