अधिवासन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासनम्, क्ली, (अधिवासयति स्थापयति देवता अनेन अधि + वस् + णिच् + करणे ल्युट् ।) अधि- वासः । गन्धमाल्यादिभिः संस्कारकरणं । इत्य- मरः ॥ (अनया तैलहरिद्रया अस्याः शुभाधि- वासनमस्तु ॥ इति दुर्गोत्सवपद्धतिः ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासन नपुं।

गन्धपुष्पोपचारः

समानार्थक:अधिवासन

2।6।134।2।1

चूर्णानि वासयोगाः स्युर्भावितं वासितं त्रिषु। संस्कारो गन्धमाल्याद्यैर्यः स्यात्तदधिवासनम्.।

पदार्थ-विभागः : , गुणः, गन्धः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासन¦ न॰ अधिवासयति स्थापयति देवता अनेन अधि +वस--णिच् ल्युट्। यागपूर्बदिने देवताद्यावाहनपूर्बक-पूजनादिकर्म्मभेदे। अधिवास्यते सुरभीक्रियते अधि + वाससुरभीकरणी भावे ल्युट्। गन्धमाल्यादिभिः सुरभीकरणरूप-संस्कारभेदे तद्द्रव्याणि च
“मही गन्धः शिला धान्यं दूर्व्वापुष्पं फलं दधि। घृतं स्वस्तिकसिन्दूरं शङ्खकज्जलरोचनाः। सिद्धार्थं काञ्चनं रोप्यं ताम्रचामरदर्पणम्। दीपः प्रश-स्तिपात्रञ्च विज्ञेयमधिवासने” इति स्मृत्युक्तानि वेद्यानि।
“सायं षष्ठ्यान्तु कर्त्तव्यं पार्वत्या अधिवासनमिति” पुरा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासन¦ n. (-नं)
1. Perfuming or scenting the person, &c.
2. Abiding, staying.
3. A religious ceremony; touching a vessel containing perfumes, flowers, and other things previously presented to an idol; or offering perfumes, &c. to idols, as a preliminery ceremony. E. अधि, and वास to fumigate, ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासनम् [adhivāsanam], [वस्-णिच्, or वास् ल्युट्.]

Scenting with perfumes or odorous substances (संस्कारो गन्धमाल्याद्यैः Ak.).

[वस्-णिच्-ल्युट्] Preliminary consecration (प्रतिष्ठा) of an image, its invocation and worship by suitable Mantras &c. before the commencement of a sacrifice; (यज्ञारम्भात्प्राक् देवताद्यावाहनपूर्वकः पूजनादिकर्मभेदः); Making a divinity assume its abode in an image.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिवासन/ अधि-वासन n. causing a divinity to dwell in an image

अधिवासन/ अधि-वासन n. sitting in dharna(See. above ).

अधिवासन/ अधि-वासन n. application of perfumes , etc.

अधिवासन/ अधि-वासन n. the ceremony of touching a vessel containing fragrant objects (that have been presented to an idol)

अधिवासन/ अधि-वासन n. preliminary purification of an image.

"https://sa.wiktionary.org/w/index.php?title=अधिवासन&oldid=485358" इत्यस्माद् प्रतिप्राप्तम्