अधिविद्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिविद् [adhivid], 6 U. To marry in addition to, supersede (as a wife) (said also of wives); वन्ध्याष्टमे$धिवेद्या Ms. 9.81. अधिविविदुरमात्यैराहृतास्तस्य यूनः प्रथमपरिगृहीते श्रीभुवौ राजकन्याः R.18.53.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिविद्/ अधि- cl.6 P. -विन्दति, to obtain , to marry in addition to.

"https://sa.wiktionary.org/w/index.php?title=अधिविद्&oldid=197642" इत्यस्माद् प्रतिप्राप्तम्