अधिशी

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिशी [adhiśī], 2 A. To lie or sleep upon, sleep in, rest or recline upon; (with acc. of place); अध्यशेरत बृहद्भुजान्तरम् R.19.32; अमुम्...अधिशेते 13.6;16.49; शिलापट्टमधिशयाना Ś.3; अध्यशयिष्ट गाम् Bk.15.114; चन्द्रापीडः शयनतलमाधिशिश्ये K.98,26; Ki.1.38; Dk.112; to dwell, inhabit लङ्कावनं सिंहसमो$धिशेते Bk.1.36; to sit in; अथाधिशिश्ये प्रयतः प्रदोषे रथम् R.5.28. -Caus. To cause to sleep on; दर्भशय्यामधिशाय्य Dk.15 placing on.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिशी/ अधि- to lie down upon , to lie upon , to sleep upon( loc. , but generally acc. )

"https://sa.wiktionary.org/w/index.php?title=अधिशी&oldid=197671" इत्यस्माद् प्रतिप्राप्तम्