अधिष्ठा

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिष्ठा [adhiṣṭhā], 1 P. (used with acc. P.I.4.46.)

(a) To stand on or upon, to sit in or upon, occupy (as a seat &c.), resort to; अर्धासनं गोत्रभिदो$धितष्ठौ R.6.73; शाखिनः केचिदध्यष्ठुः Bk.15.31; प्रतनुबलान्यधितिष्ठतस्तपांसि Ki.1.16 practising; मामधिष्ठाय Rām. depending on me. (b) To stand, be; अध्यतिष्ठदङ्गुष्ठेन शतं समाः Mb. (c) To stand over, mount. (d) To stand by, be near; आश्रमबहिर्वृक्षमू- लमधितिष्ठति U.4.

To be in, dwell in, inhabit, reside, stay; भुजङ्गपिहितद्वारं पातालमधितिष्ठति R.1.8; माधिष्ठा निर्जनं वनम् Bk.8.79; श्रीजयदेवभणितमधितिष्ठतु कण्ठतटीमविरतम् Git.11.

To make oneself master of, seize, take possession of, overpower, conquer; संग्रामे तानधिष्ठास्यन् Bk.9.72; त्वमधिष्ठास्यसि द्विषः 16.4; स सदा फलशालिनीं क्रियां शरदं लोक इवाधितिष्ठति Ki.2.31 obtains; अधितिष्ठति लोकमोजसा स विवस्वानिव मेदिनी- पतिः 2.38; यक्षः कुतश्चिदधिष्ठाय बालचन्द्रिकां निवसति Dk.18.

(a) To lead, conduct as head or chief; महाराज- दशरथस्य दारानधिष्ठाय वसिष्ठः प्राप्तः U.4, See अधिष्ठित also. (b) To be at the head of, govern, direct, preside over, rule, superintend; प्रकृतिं स्वामधिष्ठाय Bg.4.6 governing, controlling; श्रोत्रं चक्षुः स्पर्शनं च रसनं घ्राणमेव च । अधिष्ठाय मनश्चायं विषयानुपसेवते 15.9 presiding over and thus turning to use.

To use, employ.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधिष्ठा/ अधि-ष्ठा ( स्था)to stand upon , depend upon to inhabit abide to stand over; to superintend , govern; to step over or across; to overcome to ascend , mount; to attain , arrive at.

"https://sa.wiktionary.org/w/index.php?title=अधिष्ठा&oldid=197690" इत्यस्माद् प्रतिप्राप्तम्