अधीत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीतः, त्रि, (अधि + इङ् + कर्म्मणि क्तः ।) कृता- ध्ययनः । पठितः । यथा, -- “अधीते शतसाहस्रमनन्तं वेदपारगे” । इति स्मृतिः ॥ पठितशास्त्रं । पाठे क्ली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत¦ न॰ अधि + इङ--भावे क्त। अध्ययने, कर्म्मणि क्त। कृताध्ययने अभ्यस्ते च त्रि॰
“ईषदीषदनधीतविद्ययेति” कुसु॰।
“अधीतवेदवेदाङ्गत्वेनेति” वे॰ सा॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत¦ mfn. (-तः-ता-तं) Read, read through. E. the participial deriv. from अधी to read over, or study.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत [adhīta], p. p. Learnt, studied, read, remembered, attained &c. -Comp. -विद्य a. who has studied the Vedas or finished his studies.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीत/ अधी mfn. attained

अधीत/ अधी mfn. studied , read

अधीत/ अधी mfn. well read , learned.

"https://sa.wiktionary.org/w/index.php?title=अधीत&oldid=485383" इत्यस्माद् प्रतिप्राप्तम्