अधीनता

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीनता¦ f. (-ता) Subjection, dependance, slavery: so अधीनत्व (त्वं) E. ता or त्व added to the last.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीनता/ अधीन--ता f. subjection , dependence.

"https://sa.wiktionary.org/w/index.php?title=अधीनता&oldid=485387" इत्यस्माद् प्रतिप्राप्तम्