अधीर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीरः, त्रि, (न धीरः स्थिरः नञ्समासः ।) चञ्चलः । इति हलायुधः ॥ कातरः । इत्यमरः ॥ (यथा नागानन्दे, -- “निर्व्याजं विधुरेष्वधीर इति मां येनाभिधत्ते भवान्” ॥)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीर वि।

रोगादिलक्षणेनाधीरमनः

समानार्थक:अधीर,कातर

3।1।26।2।1

स्यादधृष्टे तु शालीनो विलक्षो विस्मयान्विते। अधीरे कातरस्त्रस्ते भीरुभीरुकभीलुकाः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीर¦ त्रि॰ धीरः धैर्य्यान्वितः न॰ त॰। चञ्चले,
“कान्तस्याधरमणिम् अधीरमाचुचुम्बेति” दशकु॰। कातरे, रोगा-दिनाकुलचित्ते च। विद्युति, नायिकाभेदे च स्त्री। तल्लक्षणं नायिकाशब्दे वक्ष्यते

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीर¦ mfn. (-रः-रा-रं)
1. Confused, perplexed.
2. Unsteady, (lit. or met.) f. (-रा)
1. Lightning.
2. An offended, cross or capricious mistress or wife. E. अ neg, and धीर firm, steady.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीर [adhīra], a.

Not bold, timid.

Confused, lacking self-command, excited, excitable.

Fitful, capricious.

Unsteady, not fixed, tremulous, rolling; ˚विप्रेक्षित- मायताक्ष्याः Ku.1.46; ˚लोचनः Śi.1.53; ˚तडिन्नयना 6.25.

Querulous, foolish, weak-minded.

रा Lightning.

A capricious or quarrelsome mistress; see under नायिका.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीर/ अ-धीर mfn. imprudent RV. i , 179 , 4 AV.

अधीर/ अ-धीर mfn. not fixed , movable

अधीर/ अ-धीर mfn. confused

अधीर/ अ-धीर mfn. deficient in calm self-command

अधीर/ अ-धीर mfn. excitable

अधीर/ अ-धीर mfn. capricious

अधीर/ अ-धीर mfn. querulous

अधीर/ अ-धीर mfn. weak-minded , foolish

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ADHĪRA : A King; also a great devotee of Lord Śiva. Once he decreed death penalty on an innocent woman. He also destroyed with his own hands a temple of Śiva. As a consequence of those two sinful deeds he became a devil after death. Ultimately by the grace of Śiva he cast off the devil's form and became an attendant of Śiva. (Padma Purāṇa, Pātāla Khaṇḍa, Chapter 111).


_______________________________
*13th word in right half of page 2 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अधीर&oldid=485391" इत्यस्माद् प्रतिप्राप्तम्