अधीश्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वरः, त्रि, (अधिक ईश्वरः कर्म्मधारयः ।) प्रण- ताशेषसामन्तः । महाराजः । चक्रवर्त्ती । इत्य- मरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वर पुं।

सर्वसंनिहितनृपवशकारी

समानार्थक:अधीश्वर

2।8।2।1।1

राजा तु प्रणताशेषसामन्तः स्यादधीश्वरः। चक्रवर्ती सार्वभौमो नृपोऽन्यो मण्डलेश्वरः॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वर¦ त्रि॰ अधिक ईश्वरः प्रा॰ स॰। स्त्रियां ङीष्। राजनि
“अधिगत्य जगत्यधीश्वरादिति” नैष॰। प्रभौ च।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वर¦ m. (-रः) An emperor, a king paramount over all the neigh- bouring princes. E. अधि superior, and ईश्वर a lord.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वरः [adhīśvarḥ], [अधिकः ईश्वरः]

A supreme lord or an employer.

An Arhat (among Jainas).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधीश्वर/ अधी m. a supreme lord or king , an emperor

अधीश्वर/ अधी m. an अर्हत्Jain.

"https://sa.wiktionary.org/w/index.php?title=अधीश्वर&oldid=485396" इत्यस्माद् प्रतिप्राप्तम्