अधुना

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना, व्य, (अस्मिन् काले इदम्शब्दस्य रूपमिति निपातनात् ।) अस्मिन्काले । इदानीं । सम्प्रति । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना अव्य।

अस्मिन्काले

समानार्थक:एतर्हि,सम्प्रति,इदानीम्,अधुना,साम्प्रतम्

3।4।23।1।4

एतर्हि संप्रतीदानीमधुना साम्प्रतं तथा। दिग्देशकाले पूर्वादौ प्रागुदक्प्रत्यगादयः॥

पदार्थ-विभागः : , द्रव्यम्, कालः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना¦ अव्य॰ अस्मिन् काले इदम्शब्दस्य न॰। संप्रती-त्यर्थे
“प्रमदानामधुना” विडम्बनेति कुमा॰। अधुनाभवार्थे ठञ्। आधुनिकः इदानीन्तने त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना¦ ind. Now, at present. E. इदम् this, irregularly formed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना [adhunā], ind. [अस्मिन् काले; इदमः ईदंशब्दस्य सप्तम्यन्तात्काल- वाचिनः स्वार्थे अधुनाप्रत्ययः स्यात् P.V.3.17 Sk.] Now, at this time; प्रमदानामधुना विडम्बना Ku.4.12. अधुना हरणे कुचौ यतेते दयिते ते करिशावकुम्भलक्ष्मयाः Bv.2.8.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधुना ind. at this time , now.

"https://sa.wiktionary.org/w/index.php?title=अधुना&oldid=508808" इत्यस्माद् प्रतिप्राप्तम्