अधृष्या

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधृष्या, स्त्री, (न + धृष् + संज्ञायां क्यप् । यस्यां स्नाने पराभवो न भवति तादृशी नदी ।) नदी- विशेषः । इति मेदिनी ॥

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधृष्या [adhṛṣyā], N. of a river.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधृष्या/ अ-धृष्या f. N. of a river.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adhṛṣyā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 23, 5; people use its water for drinking 6. 10. 13; all rivers descrified as very strong and the mothers of the universe (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 35.


_______________________________
*6th word in left half of page p287_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Adhṛṣyā  : f.: Name of a river.

Listed by Saṁjaya among the rivers of the Bhāratavarṣa 6. 10. 23, 5; people use its water for drinking 6. 10. 13; all rivers descrified as very strong and the mothers of the universe (viśvasya mātaraḥ sarvāḥ sarvāś caiva mahābalāḥ) 6. 10. 35.


_______________________________
*6th word in left half of page p287_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अधृष्या&oldid=444351" इत्यस्माद् प्रतिप्राप्तम्