अधैर्य

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधैर्य [adhairya], a. [न. ब.] Without self-possession, courage &c., swayed by excitement. -र्यम् Absence of courage, firmness or control; excitability.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधैर्य/ अ-धैर्य n. want of self-command

अधैर्य/ अ-धैर्य n. excitement

अधैर्य/ अ-धैर्य n. excitability

अधैर्य/ अ-धैर्य mfn. without self-command

अधैर्य/ अ-धैर्य mfn. excitable.

"https://sa.wiktionary.org/w/index.php?title=अधैर्य&oldid=485407" इत्यस्माद् प्रतिप्राप्तम्