अधोक्षज

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोक्षजः, पुं, (अधः ज्ञातृत्वाभावात् हीनम् अक्षजं प्रत्यक्षज्ञानं यस्य सः । अक्षात् इन्द्रियात् जायते अक्ष + जन् ड, पञ्चमीतत् ।) विष्णुः । इत्यमरः ॥ (यथा महाभारते । अधो न क्षीयते जातु यस्मा- त्तस्मादधोक्षजः ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोक्षज पुं।

विष्णुः

समानार्थक:विष्णु,नारायण,कृष्ण,वैकुण्ठ,विष्टरश्रवस्,दामोदर,हृषीकेश,केशव,माधव,स्वभू,दैत्यारि,पुण्डरीकाक्ष,गोविन्द,गरुडध्वज,पीताम्बर,अच्युत,शार्ङ्गिन्,विष्वक्सेन,जनार्दन,उपेन्द्र,इन्द्रावरज,चक्रपाणि,चतुर्भुज,पद्मनाभ,मधुरिपु,वासुदेव,त्रिविक्रम,देवकीनन्दन,शौरि,श्रीपति,पुरुषोत्तम,वनमालिन्,बलिध्वंसिन्,कंसाराति,अधोक्षज,विश्वम्भर,कैटभजित्,विधु,श्रीवत्सलाञ्छन,पुराणपुरुष,यज्ञपुरुष,नरकान्तक,जलशायिन्,विश्वरूप,मुकुन्द,मुरमर्दन,लक्ष्मीपति,मुरारि,अज,अजित,अव्यक्त,वृषाकपि,बभ्रु,हरि,वेधस्

1।1।21।2।4

देवकीनन्दनः शौरिः श्रीपतिः पुरुषोत्तमः। वनमाली बलिध्वंसी कंसारातिरधोक्षजः॥

पत्नी : लक्ष्मी

जनक : वसुदेवः

सम्बन्धि2 : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

वैशिष्ट्यवत् : विष्णुलाञ्छनम्

जन्य : कामदेवः

सेवक : विष्णुशङ्खः,विष्णुचक्रम्,विष्णुगदा,विष्णुखड्गः,विष्णोः_मणिः,विष्णुचापः,विष्णोः_अश्वः,विष्णोः_सारथिः,विष्णोः_मन्त्रिः,गरुडः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, ईश्वरः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोऽक्षज¦ पु॰ अक्षात् इन्द्रियात् जायते जन--ड

५ त॰। अक्षजं प्रत्यक्षज्ञानम् अधरं ग्राहकत्वाभावाद्धीनं यस्यअधर--प्रथमार्थे असि अधादेशश्च। इन्द्रियायोग्ये,
“अधोन क्षींयते जातु यस्मात्तस्मादधोऽक्षज” इत्युक्तलक्षणे, वाविष्णौ।
“व्याप्ती वायुरघोऽक्षज” इति विष्णुसह॰।
“द्यौरक्षं पृथिवी चाधस्तयोर्यस्मादजायत। मध्ये वैराज-रूपेण ततोऽधोक्षजैष्यते” इति भाष्ये तथा च अण्ड-कपालद्वयमध्ये विराड्रूपेण जातत्वादस्य तथात्वम्। अधोभूते स्वस्वविषयेभ्यो निवर्त्तनेन प्रत्यक्प्रवांहिते अक्षगणेजायते प्रकाशते इति अधोक्षज इति वा। तत्रैवार्थे।

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोक्षज/ अधो-ऽक्ष-ज m. N. of विष्णुor कृष्ण

अधोक्षज/ अधो-ऽक्ष-ज m. the sign श्रवणा.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ADHOKṢAJA : A synonym of Mahā Viṣṇu. (Kaṁsāri- radhokṣajaḥ--Amarakośa).


_______________________________
*1st word in left half of page 3 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अधोक्षज&oldid=485410" इत्यस्माद् प्रतिप्राप्तम्