अधोगति

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोगति¦ स्त्री अधरस्मिन् अधस्तात् नरकादौ गतिःनरकादिगमने
“साधकानां त्वधोगतिरिति” तन्त्र॰। नरकस्य च पापफलत्वेन पुण्यादधरत्वात् अधरत्वम्
“और्वे च सर्वे नरकाः सदैत्या” इति (सि॰ शिरो॰)और्वस्थाने एव नरकस्थितिरुक्ता और्वस्थिति श्च।
“स्वादू-दकान्तर्बडवानलोऽसौ पाताललोकाः पृथिवीपुटानी” त्यनेनपातालसन्निकृष्टे तत्रैवोक्ता। अतो नरकानामधःस्थत्वम्, भू-गोलशब्दे विवरणं दृश्यम्।
“जघन्यगुणवृत्तास्तु अधोग-च्छन्ति तामसा इत्युक्तेः तामसानामधोगतित्वम्। अधो-गतित्वञ्च पापादेव। अधःप्रदेशमात्रे गमने च
“मूला-[Page0137-a+ 38] नामधोगतिरिति” काद॰। अधोऽधस्तात् गतिर्य्यस्य ब॰। नरकगामिनि त्रि॰
“अनपेक्षितमर्य्यादं नास्तिकं विप्रलुप्तकम्अरक्षितारमत्तारं नृपं विद्यादधोगतिमिति” मनुः

८ ,

३९ ,

४१ , अधोगतिं नरकगामिनमिति कुल्लूकभट्टः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोगति¦ f. (-तिः) Going downwards, lit. or fig. descent, degradation. Also अधोगमः and अधोगमनं। E. अधस् and गति, &c. going.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोगति/ अधो-गति f. descent , downward movement , degradation.

अधोगति mfn. going downwards , descending.

"https://sa.wiktionary.org/w/index.php?title=अधोगति&oldid=485411" इत्यस्माद् प्रतिप्राप्तम्