अधोनाभि

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोनाभि/ अधो-नाभि ([ MaitrS. ]) ind. below the navel.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोनाभि वि.
नाभि से ऊँचा नहीं (पात्नीवतं मिनोति, अचषालम्), मा.श्रौ.सू. 5.2.12.36; हि.श्रौ.सू. 9.8.13; नाभि के नीचे लटकने वाला; अपनी गर्दन के नीचे (चारों ओर) यज्ञीय रज्जु को पहनने की विधि; इस तरीके से अन्त्येष्टि- जुलूस में सम्बन्धियों द्वारा पहना जाता है, आश्व.गृ.सू. 4.2.9।

"https://sa.wiktionary.org/w/index.php?title=अधोनाभि&oldid=475942" इत्यस्माद् प्रतिप्राप्तम्