अधोभाग

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोभाग¦ अधरोभागः अधर + प्रथमार्थे असि कर्म्म॰। अधर-भागे
“पूर्ब्बभागो गुरुः पुंसामधोभागस्तु योषितामिति”। [Page0137-b+ 38]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोभाग¦ m. (गः) The bottom, the lowest part. E. अधस्, and भाग part.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोभाग/ अधो-भाग m. the lower or lowest part , especially of the body.

"https://sa.wiktionary.org/w/index.php?title=अधोभाग&oldid=197793" इत्यस्माद् प्रतिप्राप्तम्