अधोवायु

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायुः, पुं, (अधः अधरः वायः कर्म्मधारयः ।) अपानवायुः । यथा, -- “क्षुतेऽधोवायुगमने जृम्भणे जपमुत्सजेत्” । इति तन्त्रसारे योगिनीहृदयं ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु¦ पु॰ अधोगामी वायुः शा॰ त॰। अपानवायौपर्द्दशब्दकारके वाते
“अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे” इत्युपक्रम्य
“कर्म्म कुर्वन्नुपस्पृशे” दित्युक्तं स्मृतौ।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु¦ m. (-युः) The vital air that passes downwards. E. अधस्, and वायु air.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अधोवायु/ अधो-वायु m. vital air passing downwards

अधोवायु/ अधो-वायु m. breaking wind.

"https://sa.wiktionary.org/w/index.php?title=अधोवायु&oldid=485427" इत्यस्माद् प्रतिप्राप्तम्