अध्ययन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययनम्, क्ली, (अधि + इङ् + भावे ल्युट् ।) गुरुमुखा- दानुपूर्ब्बीश्रवणं । पठनं । ब्राह्मणस्य षट्कर्म्मा- न्तर्गतमिदं । इति शब्दरत्नावली ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययन¦ न॰ अधि + इङ--ल्युट्। पठने, गुरुमुखोच्चारणानु-सारिणि उच्चारणे च। अध्ययनञ्चाक्षरमात्रपाठ इतिवैदिकाः सार्थाक्षरग्रहणमिति मीमांसकाः।
“इज्याध्यय-नदानानि तपः सत्यं क्षमा दमः। अलोभ इति मार्गोऽयंधर्म्मस्याष्टिविधः स्मृत” इति
“अब्राह्मणादध्ययनमापत्कालेविधीयते” इति
“श्रुताध्ययनसम्पन्न” इति च स्मृतिःअध्ययनं च वेदाध्ययनं तत्र च त्रैवर्णिकानामधिकारःयथोक्तं मनुना।
“अध्यापनमध्ययनं यजनं याजनं तथा,दानं प्रतिग्रहञ्चैव व्राह्मणानामकल्पयत्॥ प्रजानां रक्षणंदानमिज्याध्ययनमेव च। विषयेष्वप्रसक्तिञ्च क्षत्त्रियस्यसमासतः। पशूनां रक्षणं दानमिज्याध्ययनमेव च। बणिक्-पथं कुसीदञ्च वैश्यस्य कृषिमेव च” इति मनुः। वेदाध्ययनञ्चब्रह्मयज्ञत्वेनाभिधीयते तच्च ब्रह्मयज्ञशब्दे वक्ष्यते तच्चसार्थाध्ययनमेव प्रशस्तं यथोक्तं ब्राह्मणसर्वस्वे
“कूर्म्म-पुराणे। न वेदपाठमात्रेण सन्तोषं कारयेद्गुरुः। पाठमात्रावसनस्तु पङ्के गौरिव सीदति। योऽधीत्य विधिव-द्विप्रोवेदार्थं न विचारयेत् स सान्वयः शूद्रसमः पात्रतां[Page0138-b+ 38] न प्रपद्यते”। व्यासः
“वेदस्याध्ययनं कार्य्यं धर्म्मशास्त्रस्य-चापि यत्। अजानतार्थं तत् सर्वं तुषाणां कण्डनं यथा” तथा
“यथा पशुर्भारवाही न तस्य भजते फलम्। द्विज-स्तथार्थानभिज्ञो न वेदफलमश्नुते”। तथा
“पाठमात्ररता-न्नित्यं द्विजातींश्चार्थवर्ज्जितान्। पशूनिव च तान् प्राज्ञो-वाङ्मात्रेणापि नार्च्चयेत्। श्रुतहीनमधीतं यन्नेह नामुत्रतद्भवेत्। श्रुतन्तु केवलमपि समुद्धाराय कल्पते”। स्थाणु-रयं भारहारः किलाभूदधीत्य वेदं न विजानाति योऽर्थम्। अर्थवित् सकलं भद्रमश्रुते नाकमेति ज्ञानविधूत पाष्म्या। व्यासः।
“योऽधीते नार्थतत्त्वज्ञस्तस्य तद्धारणं वृथा। भार-वाहीव भृतकः केवलं क्लेशभाग्भवेत्। तस्मादर्थपरिज्ञानेयत्नः कार्य्योविजानता”। व्यासः।
“ज्ञानं कर्म्म च संयुक्तंमुक्त्यर्थं कथितं यथा। अधीतं श्रुतसंयुक्तं तथा श्रेष्ठंन केवलम्” व्यासः।
“अधीत्य यत्किञ्चिदपि वेदार्था-धिगमे रतः। स्वर्गलोकमवाप्नोति धर्म्मानुष्ठानविद्द्विजः”। मनुः
“वेदशास्त्रार्थतत्त्वज्ञो यत्र तत्राश्रमे वसन्। इहैवलोके तिष्ठन् स ब्रह्मभूयाय कल्पते”। व्यासः।
“समु-च्चितं स्तोकमपि श्रुताधीतं विशिष्यते। चतुर्णामपि वेदानाकेवलाध्ययनात् द्विजात्”। वृहद्व्यासः
“अनूचानाग्रन्थिनःश्रेष्ठा ग्रन्थिभ्यो धारिणोवराः। धारिभ्यश्चार्थतत्त्वज्ञा-स्तेप्योऽप्यध्यात्मचिन्तकाः” इति॥ एतच्च स्याध्येयोऽध्येतव्य” इति श्रुतौ मीमांसकैः विस्तरतो व्यवस्थापितम्।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययन¦ n. (-नं) Study, reading, especially of the sacred books; one of the six duties of a Brahman. E. अधि, इङ् to go, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययनम् [adhyayanam], 1 [इ-ल्युट्] Learning, study, reading (especially the Vedas); one of the six duties of a Brāhmaṇa. The study of the Vedas is allowed to the first 3 classes, but not to a Śūdra Ms.1.88.91. अध्ययनं च अक्षरमात्रपाठ इति वैदिकाः, सार्थाक्षरग्रहणमिति मीमांसकाः; the latter view is obviously correct; cf. यथा पशुर्भारवाही न तस्य भजते फलम् । द्विजस्तथार्थानभिज्ञो न वेदफलमश्रुते ॥ or better still Yāska's Nirukta: स्थाणुरयं भारहारः किलाभूदधीत्य वेदं न विजानाति यो$र्थम् । यो$र्थज्ञ इत् (अर्थविद्) सकलं भद्रमश्रुते नाकमेति ज्ञानविधूतपाप्मा ॥ See also under अनग्नि.

Muttering प्रणव mantra; वीतरागा महाप्रज्ञा ध्यानाध्ययनसम्पदा Mb. 12.3.49. (अध्ययनं प्रणवजपः इति टीका)

Teaching; कृत्वा चाध्ययनं तेषां शिष्याणां शतमुत्तमम् Mb.12.318.17 see अध्यापनम्.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्ययन/ अध्य्-अयन n. reading , studying , especially the वेदs (one of the six duties of a Brahman) ,

अध्ययन/ अध्य्-अयन etc. See. अधी-.

"https://sa.wiktionary.org/w/index.php?title=अध्ययन&oldid=485433" इत्यस्माद् प्रतिप्राप्तम्