अध्यर्ध

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यर्ध [adhyardha], a. [अधिकमर्धं यस्य] Having an additional half; अध्यर्धयोजनं गत्वा सरय्वा दक्षिणे तटे Rām.1.22.11; Bṛ. Up.3.9.1. एकाधिकं हरेज्जयेष्ठः पुत्रो$ध्यर्धं ततो$नुजः Ms.9.117; शतमध्यर्धमायता Mb., i. e. 15; ˚योजनशतात् Pt. 2.18. (in comp. with a following noun) Amounting to or worth one and a half; ˚कंस amounting to one and a half Kaṁsa; so ˚काकिणीक, कार्षापण-णिक, ˚खारीक, ˚पण्य, ˚पाद्य, ˚प्रतिक, ˚भाष्य, ˚विंशतिकीन, ˚शत-त्य, ˚श-शा-तमान, ˚शाण, ˚शाण्य, ˚शूर्प, ˚सहस्र, ˚सौवर्ण &c. (P.V.1.28-35.).-र्धः Wind (यदस्मिन् इदं सर्वं अध्यार्ध्नोत् अधिकमवर्धयत् तेन अध्यर्धः पवनः इति स्थितम् Bṛ. Up.).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यर्ध/ अध्य्-अर्ध mf( आ)n. " having an additional half " , one and a half.

"https://sa.wiktionary.org/w/index.php?title=अध्यर्ध&oldid=485435" इत्यस्माद् प्रतिप्राप्तम्