अध्यवसाय

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसायः, पुं, (अधि + अव + सो + भावे घञ् ।) उत्साहः । इत्यमरः ॥ कर्म्मसु सुकरः प्रत्ययः । इति मधुः ॥ कर्म्मसु दृढयत्नकारको भावः । इति रमानाथः ॥ कर्म्मसु प्रत्ययः इति नयनानन्दः ॥ अशक्ये बलोद्यमः । इति केचित् ॥ उद्योगोद्यमौ चात्र । इति भरतः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय पुं।

उत्साहः

समानार्थक:उत्साह,अध्यवसाय

1।7।29।2।2

स्याच्चिन्ता स्मृतिराध्यानमुत्कण्ठोत्कलिके समे। उत्साहोऽध्यवसायः स्यात्स वीर्यमतिशक्तिभाक्.।

पदार्थ-विभागः : , गुणः, मानसिकभावः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय¦ पु॰ अधि + अव--सो--घञ्। इदमेवमेवेति विषय-परिच्छेदे निश्चये। स चात्मधर्म इति नैयायिकाः बुद्धिधर्मइति सांख्यादयः।
“उपात्तविषयाणामिन्द्रियाणां वृत्तौ सत्यांबुद्धेः रजस्तमोऽभिभये सतियः सत्त्वसमुद्रेकः सोऽयमध्यव-साय इति वृत्तिरिति चाख्यायते” इति सांख्यतत्त्वकौमुदी-परिभाषितलक्षणः,
“कर्त्तव्यमिति योऽयं निश्चयः चित्-सान्निध्यात् प्राप्तचैतन्याया बुद्धेः परिणामः सोऽयमध्य-वसाय” इत्युक्तलक्षणो वा निश्चयः।
“प्रतिविषयाध्यवसायोदृष्टमिति सां॰ का॰। उत्साहे च। उत्साहश्च कर्म्मसुसुकरत्वेन ज्ञानात् उद्यमभेदः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय¦ m. (-यः) Effort, exertion, determined application. E. अधि, and अब before षो to destroy, with the affixes धञ् and यक्।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसायः [adhyavasāyḥ], 1 An attempt, effort, exertion; न स्वल्प- मप्यध्यवसायभीरोः करोति विज्ञाननिधिर्गुणं हि H.1.v.l.; ˚सह- चरेषु साहसेषु Dk.161.

Determination, resolution; mental effort or apprehension; संभावनं नाम अस्तित्वाध्यव- सायः P.VI.2.21. cf. also प्रतिविषयाध्यवसायो दृष्टम् । Sāṅkhya K.5.

Perseverance, diligence, energy, constancy; तत्को$यं पदे पदे महाननध्यवसायः U.4 absence of energy or resolution, drooping of spirits; (with महानध्यवसायः as the reading, the meaning would be 'why this effort on your part i. e. to determine whether you should go or not, hesitation.')

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यवसाय/ अध्य्-अव-साय m. id.

अध्यवसाय/ अध्य्-अव-साय m. (in phil. ) mental effort , apprehension.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--one of the two वृत्तिस् of महत्। वा. 4. ४६. [page१-048+ २७]

"https://sa.wiktionary.org/w/index.php?title=अध्यवसाय&oldid=485438" इत्यस्माद् प्रतिप्राप्तम्