अध्यस्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यस् [adhyas], 4 P.

To place upon another, add or append to.

(In Phil) To attribute or ascribe falsely, attribute the nature of one thing to another; सर्वो हि पुरो$वस्थिते विषये विषयान्तरमध्यस्यति, बाह्यधर्मानात्मन्यध्यस्यति Ś.B.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यस्/ अध्य्- to throw or place over or upon; (in phil. ) to attribute or impute wrongly.

"https://sa.wiktionary.org/w/index.php?title=अध्यस्&oldid=197889" इत्यस्माद् प्रतिप्राप्तम्