अध्यापक

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापकः, त्रि, (अधि + इङ् + णिच् + ण्वुल् ।) अध्यापनकर्त्ता । पाठगुरुः । अध्यापयिता । तत्प- र्य्यायः । उपाध्यायः २ । इत्यमरः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक पुं।

अध्यापकः

समानार्थक:उपाध्याय,अध्यापक

2।7।7।1।2

उपाध्यायोऽध्यापकोऽथ स्यान्निषेकादिकृद्गुरुः। मन्त्रव्याख्याकृदाचार्य आदेष्टा त्वध्वरे व्रती॥

पत्नी : विद्योपदेष्टृभार्या

 : संस्कारादिकर्तुर्गुरुः

पदार्थ-विभागः : वृत्तिः, द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्यः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक¦ पु॰ अध्यापयति अधि + इङ् णिच्--ण्वुल्। अध्ययनकारयितरि, उपाध्याये च।
“भृतकाध्यापकोयस्तुभृतकाध्यापितस्तथेति” मनुः। अस्य अकान्तत्वेऽपि याज-कादिगणे पाठात् षष्ठीसमासः तेन वेदाध्यापकः न्याया-[Page0140-a+ 38] ध्यापक इति। अध्यापकश्च द्विविधः आचार्य्य उपा-ध्यायश्च यथोक्तं विष्णुना
“यस्तूपनीय व्रतादेशं कृत्वावेदमध्यापयेत्तमाचार्य्यं विद्यात्। यस्त्वेनं मूल्येनाध्या-पयेदकदेशं वा तमुपाध्यायमिति”।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक¦ m. (-कः) A teacher, one who instructs in the sacred books. E. अधि, and इङ् to go, in the causal form, and वुन् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक [adhyāpaka] पनम् [panam], पनम् अध्याय See under अधि.

अध्यापकः [adhyāpakḥ], [अधि-इ-णिच्-ण्वुल्] A teacher, preceptor, instructor; especially of the Vedas; व्याकरण˚, न्याय˚ professor or �+teacher of �2grammar, logic &c.; भृतक˚ a hired teacher, mercenary teacher; ˚उदितः styled a professor. According to Viṣṇu-Smṛiti an adhyāpaka is of 2 kinds: he is either an Achārya i. e. one who invests a boy with the sacred thread and initiates him into the Vedas, or he is an Upādhyāya i. e. one who teaches for livelihood (वृत्त्यर्थम्) See Ms.2.14-141. and the two words. [उपनीय तु यः शिष्यां वेदमध्यापयेद्द्विजः । सकल्पं सरहस्यं च तमाचार्यं प्रचक्षते ॥ एकदेशं तु वेदस्य वेदाङ्गान्यपि वा पुनः । यो$ध्यापयति कृत्त्यर्थमुपाध्यायः स उच्यते ॥]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापक/ अध्य्-आपक mfn. a teacher (especially of sacred knowledge).

अध्यापक/ अध्य्-आपक etc. See. अधी-.

"https://sa.wiktionary.org/w/index.php?title=अध्यापक&oldid=485452" इत्यस्माद् प्रतिप्राप्तम्