अध्यापन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापनम्, क्ली, (अधि + इङ् + णिच् + भावे ल्युट् ।) पाठनं । विद्यादानं । ब्राह्मणानां षट्कर्म्मान्तर्गत- कर्म्मेदं । इति शब्दरत्नावली ॥ (यथा मनुः, -- “अध्यापनमध्ययनं यजनं याजनं तथा । दानं प्रतिग्रश्चैव षटकर्म्माण्यग्रजन्मनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन¦ न॰ अधि + इङ्--णिच्--भावे ल्युट्। पाठनायाम्।
“याजनाध्यापनं तथेति” मनुः।
“अध्यापनञ्च त्रिविधंधर्म्मार्थमृक्थकारणम् शुश्रूषाकारणञ्चेति त्रिविधंपरिकीर्त्तितमिति” हारीतसंहितोक्तेस्त्रिविधमध्यापनम्अध्यापनप्रकारादि यथा
“नापरीक्षितं याजयेत् नाध्या-पयेत् नोपनयेत॥ योऽधर्मेणाह यश्चाधर्म्मेण पृच्छति तयो-रन्यतरः प्रैति, विद्वेषं वाधिगच्छति॥ धर्म्मार्थो यत्र नस्यातां शुश्रूषा वापि तद्विधा। तत्र विद्या न वप्तव्या शुभंवीजमिवोषरे। विद्याह वै ब्राह्मणमाजगाम गोपाय मांशेवधिस्तेऽहमस्मि। असूयकायानृजवेऽयताय न मां ब्रूया-वीर्य्यवती तथा स्याम्॥ यमेव विद्याः शुचिमप्रमत्तं मेधा-विनं ब्रह्मचर्य्योपपन्नम्। यस्ते न द्रुह्येत् कतमांश्च नाहतस्मै मां ब्रूया विधिपाय ब्रह्मन् इति”॥ युचि तुस्त्रीत्वात् टापि, अध्यापना तस्मिन्नेवार्थे स्त्री।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन¦ n. (-नं) Instructing, teaching the sacred books; one of the six duties of a Brahman. E. अधि, इङ to go, in the causal form, and ल्युट् aff.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापनम् [adhyāpanam], [इ-णिच्-भावे-ल्युट्] Teaching, instructing, lecturing, especially on sacred knowledge; one of the six duties of a Brāhmaṇa. According to Indian lawgivers अध्यापन is of three kinds: (1) undertaken for charity, (2) for wages and (3) in consideration of services rendered; cf. Hārīta: अध्यापनं च त्रिविधं धर्मार्थमृक्थ- कारणम् । शुश्रूषाकरणं चेति त्रिविधं परिकीर्तितम् ॥

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्यापन/ अध्य्-आपन n. instruction , lecturing.

"https://sa.wiktionary.org/w/index.php?title=अध्यापन&oldid=485453" इत्यस्माद् प्रतिप्राप्तम्