अध्याशय

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याशयः [adhyāśayḥ], (उत्कृष्टः आशयः कर्णिकाख्यः) the pericarp; अध्याशयो वा स्फुटपुण्डरीकं पुराधिराजं तदलञ्चकार । Bu. Ch.1.9. the commentator explains the word also as 'Jīva' अधि प्रधानभूत आशेते निवसति शरीर इत्यध्याशयो जिवः ।

"https://sa.wiktionary.org/w/index.php?title=अध्याशय&oldid=197944" इत्यस्माद् प्रतिप्राप्तम्