अध्याहित

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याहित वि.
रखा गया, श.ब्रा. 7.4.1.8 (यथा ह वा इदं पुष्करपर्णमप्स्वध्याहिता योनिः)।

"https://sa.wiktionary.org/w/index.php?title=अध्याहित&oldid=475965" इत्यस्माद् प्रतिप्राप्तम्