अध्याहृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याहृत¦ mfn. (-तः-ता-तं)
1. Supplied as an ellipsis.
2. Argued, discussed. E. अधि and आङ before हृ to take, क्त aff.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्याहृत/ अध्य्-आहृत mfn. supplied , argued.

"https://sa.wiktionary.org/w/index.php?title=अध्याहृत&oldid=485460" इत्यस्माद् प्रतिप्राप्तम्