सामग्री पर जाएँ

अध्येष्यमाण

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्येष्यमाण/ अध्य्-एष्यमाण mf( आ)n. ( fut. p.) intending to study , about to read Mn.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्येष्यमाण वि.
(अधि + इ + स्य + शानच्, तु.लृटः सद्वा, पा. 3.3.14) जो (वैदिक पाठ्यों) का अध्ययन करने जा रहा है अथवा करने वाला है, श.ब्रा. 11.4.1.9; भा.श्रौ.सू. 11.22.15; आप.श्रौ.सू. 15.21.1०; मा.श्रौ.सू. 114.8; हि. श्रौ.सू. 26.4.2०; आश्व.गृ.सू. 3.5.1०।

"https://sa.wiktionary.org/w/index.php?title=अध्येष्यमाण&oldid=475975" इत्यस्माद् प्रतिप्राप्तम्