अध्रुव

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव¦ त्रि॰ न॰ त॰। अनिश्चिते, चञ्चले, अस्थिरे च।
“योध्रुवाणि परित्यज्य अध्रुवाणि निषेवते। ध्रुवाणि तस्यनश्यन्ति अध्रुवं नष्टमेव हि” इति हितो॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव¦ mfn. (-वः-वा-वं) Unstable, unfixed, uncertain, transient, perish- able. E. अ neg. ध्रुव fixed.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव [adhruva], a. Uncertain, doubtful.

Unsteady, moving, not fixed or permanent; स्वाङ्गे$ध्रुवे P.III.4.54; separable (which can be severed or detached without fatal or disastrous effects) (येन विना न जीवनं सो$ध्रुवः Sk.)-वम् An uncertainty; यो ध्रुवाणि परित्यज्य अध्रुवाणि निषेवते । ध्रुवाणि तस्य नश्यन्ति अध्रुवं नष्टमेव च H.1.184. cf. the English phrase 'A bird in the hand is worth two in the bush.'

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्रुव/ अ-ध्रुव mf( आ)n. not fixed , not permanent

अध्रुव/ अ-ध्रुव mf( आ)n. uncertain , doubtful

अध्रुव/ अ-ध्रुव mf( आ)n. separable.

"https://sa.wiktionary.org/w/index.php?title=अध्रुव&oldid=485469" इत्यस्माद् प्रतिप्राप्तम्