अध्वन्

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् पुं।

मार्गः

समानार्थक:अयन,वर्त्मन्,मार्ग,अध्वन्,पथिन्,पदवी,सृति,सरणि,पद्धति,पद्या,वर्तनी,एकपदी,व्रज,वीथी,विवध,वीवध,सहस्

2।1।15।1।4

अयनम्वर्त्म मार्गाध्वपन्थानः पदवी सृतिः। सरणिः पद्धतिः पद्या वर्तन्येकपदीति च॥

 : प्रवृद्धजलस्य_निर्गममार्गः, कृत्रिमजलनिःसरणमार्गः, शोभनमार्गः, दुर्मार्गः, मार्गाभावः, चतुष्पथम्, छायाजलादिवर्जितदूरस्थोऽध्वा, चोराद्युपद्रवैर्दुर्गममार्गः, कोशयुगपरिमितमार्गः, चतुश्शतहस्तपरिमितमार्गः, राजमार्गः, पुरमार्गः, राजधानी, ग्राममध्यमार्गः, सौधाद्यारोहणमार्गः, काष्टादिकृतावरोहणमार्गः, गृहनिर्गमनप्रवेशमार्गः, वणिक्पथः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, अचलनिर्जीवः, स्थानम्, मानवनिर्मितिः

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन्¦ पु॰ अत्ति बलम् अद--क्वनिप् धादेशः। पथि,
“अपिलङ्घितमध्वानं बुबुधे न बुधोपमः” इति रघुः। अध्वान-मध्वान्तविकारलङ्घ्य” इति कु॰।
“नैकोऽध्वानं गच्छेदिति विष्णुस॰। आकाशे पु॰ निरुक्तकारः। अधिकदुरारोहणे च। सर्वभक्षकत्वात् काले, हिंस्रेच। अद्यते खण्डशो भक्ष्यते-ऽनेनेति करणे क्वनिप्। अवयवे। प्रा॰ स॰। उपसर्ग-पूर्वादच्समा॰। व्यध्वःदुरध्वः (कुपथः) प्रा॰ ब॰। कदादेशःकदध्वा। अवयवश्च वेदस्य शाखाऽपि यथा
“एवंविशत्यध्व-युक्तमृग्वेदमृषयो विदुः। सहस्राध्वा सामवेदो यजुरेक-शताध्वकमिति।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन्¦ m. (-ध्वा)
1. A road.
2. Fixing, placing.
3. Time.
4. Assault.
5. Correcting viscidity, dilution of the phlegm and marrow. E. अत to go constantly, क्वनिप् affix; ध substituted for त।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् [adhvan], m. [अत्ति बलं; अद्-क्वनिप् धादेशः Uṇ.4.115; perhaps from अत् also]

(a) A way, road; passage, orbit (of planets &c.); मुक्ताध्वानं ये लङ्घयेयुर्भवन्तम् Me.54. (b) Distance, space (traversed or to be traversed); पञ्चदशयोजनमात्रमध्वानं जगाम K.119,12; कियत्यध्वनि सा उज्ज- यिनी 27; Dk.13; अपि लङ्धितमध्वानं बुबुधे न बुधोपसः R.1. 47; उल्लङ्घिताध्वा Me.45; कालाध्वनोरत्यन्तसंयोगे &c. (c) Journey, travel, course, march; नैकः प्रपद्येताध्वानम् Ms.4.6 undertake a journey; अध्वसु त्रिषु विसृष्टमैथिलः R.11.57 after three marches; परिक्लान्तः किलाध्वना Ki.11.2 wayworn; अध्वश्रमपरिगतम् Me.17.4; अध्वा वर्णकफस्थौल्यसौकुमा- र्यविनाशनः Suśr.

A recension of the Vedas and the school upholding it (शाखा, अवयव) एकविंशत्यध्वयुक्त- मृय्वेदमृषयो विदुः । सहस्राध्वा सामवेदो यजुरेकशताध्वकम् ॥ अध्वा देवगतिः शाखा इति पर्यायवाचकाः ।

Time (Kāla), time personified, (being the eater of all) दुर्मरं पुरुषेणेह मन्ये ह्यध्वन्यनागते Mb.14.8.24.

Air; sky, atmosphere.

Place. प्रस्थितं दीर्घमध्वानं स्वबन्धुमिव बान्धवाः Rām.5.1.45.

Means, resource; method.

Attack (अधिकदुरारोह- णम्). अध्वन् is changed to अध्व after prepositions; प्राध्वः, व्यध्वः &c. -Comp. -अतिः [अध्वानमतति, अत्-इ]

a traveller.

an intelligent person. -अधिपः, -ईशः [ष. त.] an officer in charge of the public roads. -अयनम् [अध्वन्ययनम्] journey, travel.

गः one who travels; a traveller, way-farer; Av.13.1.36. सन्तानकतरुच्छाया- सुप्तविद्याधराध्वगम् Ku.6.46 (˚गामिन्).

a camel.

a mule.

the sun; ˚भोग्यः N. of a tree, Spondias Mangifera (आम्रातकवृक्ष) अध्वगैः अयत्नलम्यफलत्वात् भोग्यः (Mar. आंबाडा). (-गा) the Ganges. -गत् m. [अध्वानं गच्छति; गम्-क्विप् P.VI.4.4] a traveller. -गत्यन्तः गन्तव्यः [ष. त.] measure of length applicable to roads; कालभावा- ध्वगन्तव्यः Mbh. Vārt. on P.1.4.51. -जा [अध्वनि जायते; जन्-ड] A plant (स्वर्णुली or स्वर्णपुष्पी).

पतिः the sun (दिवैव पथिकानां गमनात् रात्रौ च गमननिषेधात् सूर्यस्य अध्वपालकत्वम् or अध्वनः आकाशस्य पतिः).

inspector of the road. -रथः [अध्वने हितः पर्याप्तो रथः शाक. त.]

a travelling coach.

[अध्वैव रथो यस्य] a messenger skilled in travelling (पथि प्रज्ञो दूतः). -शल्यः [अध्वनि शल्यमिव आचारतीति क्विप्- अच् Tv.] N. of a tree (अपामार्ग) (अध्वगानां पादवस्त्रादौ शल्यवद्वेधकारकत्वात् तथात्वम्) (Mar. आघाडा).

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् m. a road , way , orbit

अध्वन् m. a journey , course

अध्वन् m. distance

अध्वन् m. time Buddh. and Jain.

अध्वन् m. means , method , resource

अध्वन् m. the zodiac (?) , sky , air L.

अध्वन् m. a place

अध्वन् m. a recension of the वेदs and the school upholding it

अध्वन् m. assault (?)

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वन् पु.
1. मार्ग, श.ब्रा. 5.2.1.11; 2. दूरी, आप.श्रौ.सू. 11.5.4; 21.19.17।

"https://sa.wiktionary.org/w/index.php?title=अध्वन्&oldid=485473" इत्यस्माद् प्रतिप्राप्तम्