अध्वर

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वरः, पुं, (अध्वानं सन्मार्गं राति ददाति अध्वन् + रा + कः उपपदसमासः ।) यज्ञः । वसुभेदः । सावधानः । इति मेदिनी ॥ (“तमध्वरे विश्वजिति क्षितीशं” । इति रघुवंशे ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर पुं।

यज्ञः

समानार्थक:यज्ञ,सव,अध्वर,याग,सप्ततन्तु,मख,क्रतु,इष्टि,वितान,स्तोम,मन्यु,संस्तर,स्वरु,सत्र,हव

2।7।13।2।3

उपज्ञा ज्ञानमाद्यं स्याज्ज्ञात्वारम्भ उपक्रमः। यज्ञः सवोऽध्वरो यागः सप्ततन्तुर्मखः क्रतुः॥

अवयव : यज्ञस्थानम्,यागादौ_हूयमानकाष्ठम्,यागे_यजमानः,हविर्गेहपूर्वभागे_निर्मितप्रकोष्टः,यागार्थं_संस्कृतभूमिः,अरणिः,यागवेदिकायाम्_दक्षिणभागे_स्थिताग्निः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,स्रुवादियज्ञपात्राणि,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अवभृतस्नानम्,क्रतुद्रव्यादिः,यज्ञकर्मः,पूर्तकर्मः,यज्ञशेषः,भोजनशेषः,सोमलताकण्डनम्,अघमर्षणमन्त्रः,यज्ञोपवीतम्,विपरीतधृतयज्ञोपवीतम्,कण्डलम्बितयज्ञोपवीतम्,यज्ञे_स्तावकद्विजावस्थानभूमिः,यज्ञियतरोः_शाखा,यूपखण्डः

स्वामी : यागे_यजमानः

सम्बन्धि2 : यूपकटकः,अग्निसमिन्धने_प्रयुक्ता_ऋक्,हव्यपाकः,अग्निसंरक्षणाय_रचितमृगत्वचव्यजनम्,दधिमिशृतघृतम्,क्षीरान्नम्,देवान्नम्,पित्रन्नम्,यज्ञपात्रम्,क्रतावभिमन्त्रितपशुः,यज्ञार्थं_पशुहननम्,यज्ञहतपशुः,हविः,अग्नावर्पितम्,अवभृतस्नानम्,क्रतुद्रव्यादिः,पूर्तकर्मः,यज्ञशेषः,दानम्,अर्घ्यार्थजलम्

वृत्तिवान् : यजनशीलः

 : ब्रह्मयज्ञः, देवयज्ञः, मनुष्ययज्ञः, पितृयज्ञः, भूतयज्ञः, दर्शयागः, पौर्णमासयागः

पदार्थ-विभागः : , क्रिया

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर¦ पु॰ अध्वानं सत्पथं राति रा + क। यज्ञे।
“अध्वरे-ष्विष्टिनां पातेति” भट्टिः।
“तमध्वरे विश्वजिति क्षितीश-मिति” रघुः। आकाशे निरुक्तकारः। अष्टवसुमध्ये द्विती-[Page0142-b+ 38] यवसौ च। नध्वरति कुटिला न भवति ध्वृ--अच् न॰ त॰। अकुटिले च। दैव्या होतारा उर्द्धमध्वरं न इति

२७ ,

१८
“इमं यज्ञमवतामध्वरं न” इति यजु॰।

२७ ,

१७ अध्वरं
“अकुटिलं शास्त्रोक्तमिति” वेददीपः। सावधाने त्रि॰नडा॰ फक्। आध्वरायणः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर¦ m. (-रः)
1. A sacrifice.
2. A Vasu, or a kind of demigod.
3. Intent, attentive, careful. E. अ neg. ध्वॄ to bend or make crooked, and अच् affix; or अध्व a road, and र from रा to give; leading to heaven.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर [adhvara], a. [न ध्वरति कुटिलो न भवति ध्वृ-अच्. न. त.; ध्वरतिर्हिंसाकर्मा तत्प्रतिषेधो निपातः अहिंस्रः Nir.]

Not crooked, not broken, uninterrupted; इमं यज्ञमवतामध्वरं नः Yv.27. 17 (अध्वरम् = अकुटिलं शास्त्रोक्तम्).

Intent, attentive.

Durable, sound.

Not injuring; ततो$ध्वरजटः स्थाणु- र्वेदाध्वरपतिः शिवः Mb.12.256.19. -रः [अध्वानं सत्पथं राति ददाति फलत्वेन, रा-क] A sacrifice, a religious ceremony; also a Soma sacrifice; तमध्वरे विश्वजिति R.5.1.

रः रम् Sky or air (आकाश).

The second of the 8 Vasus.-Comp. -कल्पा on optional sacrifice (काम्येष्टि). -काण्डम् [ष. त.] part of the शतपथब्राह्मण which treats of sacrifices. -ग [अध्वरं गच्छति] intended for a sacrifice. -दीक्ष- णीया [ष. त.] consecration connected with an Adhvara; so ˚प्रायश्चित्तिः an expiation &c. -मीमांसा [ष. त.] N. of Jaimini's Pūrvamīmāmṁsā. -श्रीः [ष. त.] glory of the Adhvara. -समिष्टयजुः n. N. of an aggregate of libations connected with a sacrifice. -स्थ a. Engaged in a sacrifice; य उदृचि यज्ञे अध्वरेष्ठाः । Rv.1.77.7.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर/ अ-ध्वर mfn. ( ध्वृ) , not injuring AV. TS.

अध्वर/ अ-ध्वर m. a sacrifice (especially the सोमsacrifice)

अध्वर/ अ-ध्वर m. N. of a वसु

अध्वर/ अ-ध्वर m. of the chief of a family

अध्वर/ अ-ध्वर n. sky or air L.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


--an यज्ञ; fires in, described. वा. २९. ४१.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अध्वर न.
अध्वर्यु एवं प्रतिप्रस्थाता द्वारा रखने के अनन्तर [अर्थात् दो जलते हुए ईंधन के गट्ठरों (जैसे आहवनीय) की अगिन्यों को तत्तत्स्थानों पर वरुण प्रघास पर्व की महावेदि में आगे ले जाना एवं रखना] दी जाने वाली (चार) घृताहुति(यों) का नाम। अध्वर्यु उनको ‘अगिर्न्यज्ञम्’, इत्यादि के साथ अर्पित करता है; प्रतिप्रस्थाता अमन्त्रक (बिना मन्त्रों के), श्रौ.को. (अं) I.ii.68० (बौ.श्रौ.सू. 25.12);

"https://sa.wiktionary.org/w/index.php?title=अध्वर&oldid=485476" इत्यस्माद् प्रतिप्राप्तम्