अन

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन घ लु प्राणने । जीवने । इति कविकल्पद्रुमः ॥ घ लु अनिति लोको जीवति इत्यर्थः । इति दुर्गा- दासः ॥

अन ङ य प्राणने । जीवने । इति कविकल्पद्रुमः ॥ य ङ अन्यते । इति दुर्गादासः ॥

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन¦ जीवने अदा॰ पर॰ अक॰ सेट्। अनिति आनीत्। घञ्आनः, अच्नः, ल्युट् अननम्। आनयति अनिनिषति। क्विप् अत्
“सर्वं खल्विदं ब्रह्म तज्जलानिति विश्वे च-नेदना ऋ॰

४३

० ,

३ , अना प्राणेनेति भा॰ छा॰ उप॰
“यद्येष आकाश आनन्दो न स्यात् कोह्येवान्यात्?कः प्राण्यात्? इति श्रुतिः
“प्राणिवस्तव मानार्थमिति” भट्टिः। प्राद्युपसर्गतोविशेषगत्यर्थता। प्र + प्राग्गतौ, प्राणःअप + अधोगतौ अपानः, उद् + उर्द्ध्वगतौ उदानः, वि +आ + विष्वग्गतौ व्यानः, सम् + समन्ताद्गतौ समानः।
“यद्वैप्राणिति स प्राणः यदपानिति सोऽपानः” इति श्रुतिः। जीवनं च प्राणधारणं तेन धात्वर्थगृहीतकर्मकत्वादकर्मकःयस्य संयोगात् देहनिर्म्माणमित्युक्तमधिष्ठानशब्दे। उप-सर्गनिमित्तात् हलन्तत्वेऽप्यस्य णत्वं प्राण्।

अन¦ जीवने दिवा॰ आत्म॰ अक॰ सेट्। अन्यते आनिष्ट।

अन¦ पु॰ आ + नी--बा॰ ड पृ॰ आङी ह्रस्वः अन--बा॰ अच्वा। आनयने प्राणने च
“प्राणोऽपानो व्यान उदानःसमानोऽन इत्येतत्सर्वं प्राण इति” वृ॰ उप॰।
“अथ प्राणउच्यते। प्राणो मुखनासिकसञ्चार्य्याहृदयवृत्तिः। प्रण-यनात् प्राणः। अपनयनान्मुत्रपुरीषादेरपानोऽधोवृत्तिः आ-नाभिस्थानः। व्यानो व्यानयनकर्मा, व्यानः प्राणापानयोःसन्धिर्वीर्य्यवत्कर्म्महेतुश्च। उदान उत्कर्षोर्द्ध्वगमनादिहेतुरा-पादतलमस्तकस्थान ऊर्द्ध्ववृत्तिः। समानः समं नयनाद्भुक्तस्यपीतस्य च कोष्ठस्थानोऽन्नपक्ता। अन इत्येषां वृत्तिविशेषाणांसामान्यभूता सामान्यदेहचेष्टासग्वन्धिनी वृत्तिरेवं यथोक्तंप्रणादिवृत्तिजातमेतत् सर्वं प्राण एवेति” भा॰। प्राणे च
“सहोवाच किं मेऽन्नं भविष्यतीति” यत्किञ्चिदिदमा श्वभ्यआ शकुनिभ्य इति होचुस्तद्धा एतदनस्यान्नमनो ह वै नामप्रत्यक्षमिति छा॰ उ॰
“स होवाच मुख्यः प्राणः, किं मेऽन्नंभविष्यतीति” मुख्यप्राणं प्रष्टारमिव कल्पयित्वा वागादीन्प्रतिवक्तॄनिव कल्पयन्ती श्रुतिराह। यदिदं लोकेऽन्नजातंसर्वप्रसिद्धमा श्वभ्य आ श्वभिः सह, आ शकुनिभ्यः सह शकु-निभिः सर्वं प्राणिनां यदन्नं तत्तवान्नमिति होचुर्वागादयइति। प्राणस्य सर्वमन्नं प्राणोऽत्ता सर्वस्यान्नस्येत्येवंप्रतिपत्तयेकल्पिताख्यायिकारूपाद्व्यावृत्य स्वेन श्रुतिरूपेणाह। तद्वै एत-द्यत्किञ्चिल्लोके प्राणिभिरन्नमद्यते अनस्य प्राणस्य तदन्नम् भा॰

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन¦ (-घ) r. 2d. cl. (अनिति) Also of 4th cl. (ङ) (अन्यते) To breathe, to live. See अण। [Page021-b+ 60]

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनः [anḥ], [अन्-अच्] Breath, respiration; प्राणो$पानो व्यान उदानः समानो$नः इत्येतत्सर्वं प्राण इति Bṛ. Up.1.5.3. [cf. L.animus, Gr. anemos]. अनः प्राणयुते$पि स्यात् । Nm.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अन m. breath , respiration S3Br. ChUp.

"https://sa.wiktionary.org/w/index.php?title=अन&oldid=485488" इत्यस्माद् प्रतिप्राप्तम्