अनक्ष्

विकिशब्दकोशः तः


यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनक्ष्¦ त्रि॰ न अक्ष्णोति व्याप्नोति विषयमिन्द्रियेण अक्ष--क्विप्न॰ त॰। अन्धे चक्षुरिन्द्रियशून्ये।
“प्रतिश्रोणः स्था व्यन-गचष्टेति” ऋ॰

२ ,

१५ ,

७ ,
“पूर्ब्बमन्धः अधुना चक्षुर्ला-भात् व्यचष्टेति भा॰।

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनक्ष् [anakṣ], a. [न अक्ष्णोति व्याप्नोति विषयमिन्द्रियेण, अक्षु-क्विप् न. -त.] Without sight, blind.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनक्ष्/ अन्-अक्ष् (nom. अन्-अक्) mfn. blind RV. ii , 15 , 7.

"https://sa.wiktionary.org/w/index.php?title=अनक्ष्&oldid=198067" इत्यस्माद् प्रतिप्राप्तम्