अनग्नि

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्निः, पुं, (नास्ति श्रौतः स्मार्त्तो वा अग्निर्यस्य सः ।) श्रौतस्मार्त्तकर्म्महीनः ॥ इति महाभारते दानधर्म्मः ॥ (अनाहिताग्निर्ब्राह्मणः । यथाह मनुः, “अग्नीनात्मनि वैतानान् समारोप्य यथाविधि । अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि¦ पु॰ नास्ति अग्निः श्रौतः स्मार्त्तो वाऽस्य। श्रोतेनस्मार्त्तेन वा विधिना अनाहिताग्नौ गृहस्थभेदे, सर्व्वथाअग्निशून्ये, प्रव्रजिते च।
“अनग्निरनिकेतश्च मुनिर्मूल-फलाशन” इनि मनुः। न॰ त॰। अग्निभिन्ने पु॰।
“अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचिदिति” स्मृतिः।

७ ब॰। अग्निचयनरहिते यज्ञे च।
“अनग्नावुत्तरवेदिम्,कात्या॰

२६ ,

७ ,

११ ,
“अनग्नौ अग्निरहिते अनग्नि-चित्ये यज्ञे, उत्तरवेदिं प्रतिगच्छतीति” तद्वाख्या।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि¦ m. (-ग्निः) A Brahman who has not maintained his household fire. E. अन् neg. अग्नि fire.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि [anagni], [न. त.]

Non-fire, substance other than fire; यदधीतमविज्ञातं निगदेनैव शब्द्यते । अनग्नाविव शुष्कैधो न तज्ज्वलति कर्हिचित् Nir.

Absence of fire. a.

Not requiring fire, dispensing with fire, without the use of fire; विदधे विधिमस्य नैष्ठिकं यतिभिः सार्धमनग्निचित् R.8.25; said of a sacrifice also (अग्निचयनरहितो यज्ञः).

Not maintaining the sacred fire; अनग्निरनिकेतः स्यान्मुनिर्मूलफलाशनः Ms.6.25, 43; irreligious, impious.

Dyspeptic.

unmarried.-Comp. -त्र-त्रा a. Ved. not maintaining the sacred fire, sinful, irreligious अग्ने त्वमस्मद् युयोध्यमीवा अनग्नित्रा अभ्यमन्त कृष्टीः Rv.1.189.3. -दग्ध a. Not burnt with fire or on the funeral pile, ये अग्निदग्धा ये अनग्निदग्धा मध्ये दिवः स्वधया मादयन्ते Rv.1.15.14 (श्मशानकर्म न प्राप्ताः); a class of Manes Ms.3.199.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनग्नि/ अन्-अग्नि m. ( अन्-अग्निNir. )non-fire

अनग्नि/ अन्-अग्नि m. substance differing from fire

अनग्नि/ अन्-अग्नि m. absence of fire

अनग्नि/ अन्-अग्नि mfn. requiring no fire or fire-place

अनग्नि/ अन्-अग्नि mfn. not maintaining a sacred fire , irreligious

अनग्नि/ अन्-अग्नि mfn. unmarried

अनग्नि/ अन्-अग्नि mfn. dispensing with fire

अनग्नि/ अन्-अग्नि mfn. " having no fire in the stomach "

अनग्नि/ अन्-अग्नि mfn. dyspeptic.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANAGNI(S) : They are Pitṛs. Pitṛs like Agniṣvāttas, Barhiṣads, Anagnis, Sāgnis were offsprings of Brahmā. Two damsels, Menā and Dhāriṇī were born to them of Svadhā. (Agni Purāṇa, Chapter 20).


_______________________________
*15th word in left half of page 34 (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनग्नि&oldid=485503" इत्यस्माद् प्रतिप्राप्तम्