अनघ

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघः, त्रि, (नास्ति अघं पापं यस्य सः ।) अपापः । निर्म्मलः । मनोज्ञः । इति मेदिनी ॥ (यथा शाकुन्तले -- “अखण्डं पुण्यानां फलमिव च तद्रूपमनघं” ॥)

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ¦ त्रि॰ नास्ति अघं पापं दुःखं व्यमनं कालुष्यं वा यस्य। पापशून्ये, दुःखहीने, व्यसनशून्ये, मलशून्ये, स्वच्छे च। विष्णौ पु॰
“अनघो विजयो जेतेति” वि॰ सह॰।
“सआत्माऽपहतपाप्मेत्यादि” श्रुतौ तस्य पापराहित्योक्तेस्तथा-त्वम्। तत्र दुःखशून्ये,
“दयालुमनघस्पृष्टमिति” माघः। दोषरहिते
“अगाधस्यानघा गुणा” इत्यमरः। व्यसनरहिते
“कच्चित् मृगीनामनघा प्रसूतिः? इति” रघुः।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ¦ mfn. (-घः-घा-घं)
1. Clean, clear.
2. Pure, sinless.
3. Handsome, pleasing. E. अन् neg. and अघ fault, faultless.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ [anagha], a. [न. ब.]

Sinless, innocent; अवैमि चैनामन- घेति R.14.4.

Free from blame, faultless, handsome; अखण्डं पुण्यानां फलमिव च तद् रूपमनघम् Ś.2.1; यस्य ज्ञानदयासिन्धोरगाधस्यानघा गुणाः Ak.; ˚सर्वगात्री Dk.123.

Without mishap or accident, free from danger, calamity &c.; safe, unhurt; यास्त्वामनघमद्राक्ष्म Dk.18; कच्चिन्मृगीणामनघा प्रसूतिः R.5.7; मृगवधूर्यदा अनघप्रसवा भवति S.4 safely delivered or brought to bed; ˚प्रसूतेः R.14.75.

Without grief or sorrow; दयालुमनघस्पृष्टम् R.1.19.

Free from dirt, impurities &c.; pure, spotless; R. 1.8;13.65; Si 3.31.

Tireless, not exhausted; Bhāg.2.7.32.

घः White mustard.

N. of Viṣṇu; अनघो विजयो जेता; V. Sah.16. also of Śiva and of several other persons, a Gandharva, Sādhya &c. -Comp. -अष्टमी N. of the eighth day (spoken of in the fiftyfifth Adhyāya of Bhaviṣyottara Purā&na)

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनघ/ अन्-अघ mf( आ)n. sinless

अनघ/ अन्-अघ mf( आ)n. faultless

अनघ/ अन्-अघ mf( आ)n. uninjured

अनघ/ अन्-अघ mf( आ)n. handsome L.

अनघ/ अन्-अघ m. white mustard L.

अनघ/ अन्-अघ m. N. of शिवand others.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the son of उपदानवी: The वैभ्राज king of पाञ्चाल: Father of Brahmadatta. M. २१. ११.
(II)--a Mauneya. वा. ६९. 1.
(III)--a son of Trasu. वा. ९९. १३३.
(IV)--a son of ऊर्ज and वसिष्ठ; a sage of XIth epoch of Manu. Vi. I. १०. १३: III. 2. ३१.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anagha : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p2_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Anagha : m.: A mythical bird, living in the world of Suparṇas 5. 99. 12, 1.

Born in the kula of Vainateya (Garuḍa), in the vaṁśa of Kaśyapa; feeding on serpents; marked by śrīvatsa; his deity Viṣṇu; by action a Kṣatriya, not obtaining Brahminhood because engaged in destroying kinsmen 5. 99. 2-8.


_______________________________
*3rd word in left half of page p2_mci (+offset) in original book.

"https://sa.wiktionary.org/w/index.php?title=अनघ&oldid=485506" इत्यस्माद् प्रतिप्राप्तम्