अनङ्ग

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्गम्, क्ली, (नास्ति अङ्गमवयवो यस्य तत् ।) आकाशं । मनः । इति मेदिनी ।

अनङ्गः, पुं, (नास्ति अङ्गं कायो यस्य सः ।) कामदेवः । इत्यमरः ॥ (यथा मेदिनी । “अनङ्गो मदनेऽनङ्ग- माकाशमनसोरपि” ॥) अङ्गरहिते वाच्यलिङ्गः ॥

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग पुं।

कामदेवः

समानार्थक:मदन,मन्मथ,मार,प्रद्युम्न,मीनकेतन,कन्दर्प,दर्पक,अनङ्ग,काम,पञ्चशर,स्मर,शम्बरारि,मनसिज,कुसुमेषु,अनन्यज,पुष्पधन्वन्,रतिपति,मकरध्वज,आत्मभू,पञ्चबाण,काम,ब्रह्मसू,विश्वकेतु

1।1।25।2।3

मदनो मन्मथो मारः प्रद्युम्नो मीनकेतनः। कन्दर्पो दर्पकोऽनङ्गः कामः पञ्चशरः स्मरः॥

जनक : विष्णुः

सम्बन्धि2 : कामबाणः

जन्य : अनिरुद्धः

सेवक : कामबाणः

पदार्थ-विभागः : , द्रव्यम्, आत्मा, देवता

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग¦ न॰ नास्ति अङ्गमाकारो यस्य। आकाशे, चित्ते च। कन्दर्पे पु॰। अङ्गशून्यमात्रे त्रि॰। तत्राकाशस्य निर-वयवत्वात्, न्यायवैशेषिकनये चित्तस्याणुत्वेन च निरयवत्वा-त्तथात्वम्। कामस्य हरनेत्रेण दग्धाङ्गत्वात् अनङ्गत्वम्। तत्कथा च शिवपुराणे
“कामोधनुषि संयोज्य पुष्पवाणंतदा मुने! पार्वतीसम्भुखे स्थाणौ मोक्तुकामो व्यव-स्थितः। हरस्तु धैर्य्यमालम्बा किमेतदिति चिन्तयन्। ददर्श पृष्ठतः कामं पुष्पवाणधनुर्धरम्। विवृद्धमन्योस्त-स्याथ तृतीयनयनान् मुने!। स्फुरन्नुदर्च्चिरग्निस्तु पपातमदनोपरि। क्रोधं संहर हे देव! इति यावत् वदन्तिखे। इन्द्रादिसकला देवास्तावद्भस्मीचकार तम्” इति॥
“त्वमनङ्गः कथमक्षता रतिरिति”
“तनुतां दुःखमनङ्ग!मोक्ष्यतीति” च कुमा॰। अङ्गमुपकरणं न॰ त॰। अङ्ग-भिन्ने। न॰ ब॰। तच्छून्ये त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग¦ mfn. (-ङ्ग-ङ्गा-ङ्गं) Bodiless, incorporeal. m. (-ङ्गः) A name of KA4MA, the Hindu deity of love. n. (-ङ्गं)
1. Heaven, æther or the atmos- phere.
2. The mind or faculty of reasoning. E. अन् neg. and अङ्ग body; as applicable to KA4MA, it alludes to his having been re- duced to ashes, by the eye of SIVA, for having distributed his devotions, and rendered him enamoured of PA4RVA4TI.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग [anaṅga], a. [न. ब.]

Bodiless, without a body; formless, incorporeal; त्वमनङ्गः कथमक्षता रतिः Ku.4.9.

Different from the body.

Without a supplement or auxiliary.

ङ्गः Cupid (the bodiless one; so called from his having been reduced to ashes by Siva with the fire of his third eye, when he tried to seduce the God's mind towards Pārvatī for the birth of a deliverer of the Gods from Tāraka.)

Wind.

A goblin.

A shadow, cf. अनङ्गे मन्मथे वायौ पिशाचच्छाययोरपि Nm.

ङ्गम् Sky, air, ether.

The mind (आकाशस्य निरवयवत्वात् न्यायवैशेषिकमते चित्तस्य अगुणत्वेन तस्य तथात्वम्). -Comp. -आपीडः N. of a king of Kashmir. -क्रीडा [तृ. त.]

amorous sports.

N. of a metre of two lines, the first with 16 long, and second with 32 short, syllables. -द a. [उप. स.] inspiring love; ˚दे तनुभूते ते भुजलते K.22. (also without Aṅgada); बाह्वोरनङ्गदत्वस्य बाले ते कारणे उभे Bhār. Ch. -देवी N. of a queen of Kashmir. -द्वादशी N. of the 83rd chapter of भविष्योत्तरपुराण; ˚त्रयोदशीव्रतम्, see under व्रत. -पालः N. of a king's chamberlain at Kashmir. -लेखः (मदनलेखः) a love letter; ˚लेखक्रिय- योपयोगं (व्रजन्ति) Ku.1.7. -रङ्गः N. of a erotic work describing the several postures (आसन) pertaining to sexual intercourse.

लेखा A love letter.

N. of a queen of Kashmir. -शत्रुः, -असुहृत् &c. N. of Siva.-शेखरः N. of a metre of four lines, each with 15 iambic feet.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग/ अन्-अङ्ग mf( आ)n. bodiless , incorporeal

अनङ्ग/ अन्-अङ्ग m. N. of काम(god of love , so called because he was made bodiless by a flash from the eye of शिव, for having attempted to disturb his life of austerity by filling him with love for पार्वती)

अनङ्ग/ अन्-अङ्ग n. the ether , air , sky L.

अनङ्ग/ अन्-अङ्ग n. the mind L.

अनङ्ग/ अन्-अङ्ग n. that which is not the अङ्ग.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--a मध्यमाध्वर्यु। Br. II. ३३. १७.
(II)--another name of God of Love, after he was burnt to ashes by शिव. M. 7. २३; २३. ३०; १५४. २७२; २९१. ३२; वा. १०४. ४८. [page१-049+ २८]

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


ANAṄGA I : Son of Kardamaprajāpati, and a king reputed for his love of the people and unparallelled integ- rity. He had a son called Atibala. (M.B., Śānti Parva, Chapter 59, Verse 91).


_______________________________
*10th word in right half of page 34 (+offset) in original book.

ANAṄGA II : (See Kāmadeva).


_______________________________
*11th word in right half of page 34 (+offset) in original book.

ANAṄGA : A river in ancient India. (M.B., Bhīṣma Parva, Chapter 9, Verse 35).


_______________________________
*12th word in right half of page 34 (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनङ्ग पु.
वह जो नियन्त्रित न हो, ‘अङ्गिने स्वाहा अनङ्गाय स्वाहा’, तै.सं. 7.5.12.2; न. जो अङ्ग (सहायक, अप्रधान) नहीं है ‘न. पितृयज्ञः स्वकालविधानात् अनङ्गं स्यात्’, आप. श्रौ.सू. 24.2.36; का.श्रौ.सू. 4.1.29; ला.श्रौ.सू. 1०.3.1 (मानसं दशमस्य अह्नो अनङ्गम् एके).

"https://sa.wiktionary.org/w/index.php?title=अनङ्ग&oldid=485508" इत्यस्माद् प्रतिप्राप्तम्