अनधिकृत

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनधिकृत¦ त्रि॰ न अधिकृतः। अधिकृतभिन्ने।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनधिकृत¦ mfn. (-तः-ता-तं)
1. Uninherited, unclaimed.
2. Not set over, or appointed. E. अन् neg. अधिकृत claimed, &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनधिकृत/ अन्-अधिकृत mfn. not placed at the head of , not appointed.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनधिकृत वि.
(सोम प्याले के) वैशिष्ट्य से युक्त के रूप में अमान्य भा.श्रौ.सू. 13.7.12; (के लिए) अयोग्य ‘अनधिकृतो वा सोमधर्मैर्दधिग्रहविकारत्वात्’ आप.श्रौ.सू. 12.7.15

"https://sa.wiktionary.org/w/index.php?title=अनधिकृत&oldid=485529" इत्यस्माद् प्रतिप्राप्तम्