सामग्री पर जाएँ

अनध्यक्ष

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष¦ न॰ अध्यक्षम् अभावे न॰ त॰। प्रत्यक्षाभावे
“मनो-ऽपि न तथा ज्ञानाद्यनध्यक्षं तदा भवेत्” इति भाषा॰द्रव्यवत्यक्षं प्रति आश्रयमहत्त्वस्य कारणत्वेन मनसश्च
“अयौ-गपद्याज्ज्ञानानां तस्याणुत्वमिहेष्यते इत्युक्तेः अणुत्वेनज्ञानादिप्रकारकं अहम्जानामोत्याद्याकारं ज्ञानं प्रत्यक्षं नस्यात् ज्ञानाश्रयत्वेन अभिमतस्य मनसो महत्त्वाभावादितितदाशयः। ब॰। अध्यक्षरहिते त्रि॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष¦ mfn. (-क्षः-क्षा-क्षं)
1. Imperceptible, unperceived, absent. See अप्रत्यक्ष।
2. Having no superintendent. E. अन् neg. and अध्यक्ष percep- tible, &c.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष [anadhyakṣa], a. [न. त.]

Not perceptible or observable, invisible; मनो$पि न तथाज्ञानादनध्यक्षं तदा भवेत् । Bhāṣā P.

Without controller or ruler &c.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनध्यक्ष/ अन्-अध्यक्ष mfn. not perceptible by the senses , not observable

अनध्यक्ष/ अन्-अध्यक्ष mfn. without a superintendent.

"https://sa.wiktionary.org/w/index.php?title=अनध्यक्ष&oldid=485535" इत्यस्माद् प्रतिप्राप्तम्