अनन्त

विकिशब्दकोशः तः

यन्त्रोपारोपितकोशांशः[सम्पाद्यताम्]

कल्पद्रुमः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्तम्, क्ली, (नास्ति अन्तः सीमा यस्य तत् ।) आकाशं । इत्यमरः ॥ अभ्रकं । इति राज- निर्घण्टः ॥

अनन्तः, पुं, (नास्ति अन्तः विनाशो यस्य सः, तथाहि भागवते “लोके नष्टे द्विपरार्द्धावसाने भवानेकः शिष्यते शेषसंज्ञः” ।) विष्णुः । इति मेदिनी ॥ बल- देवः । अनन्तजिन्नाम जिनः । इति हेमचन्द्रः ॥ शेषनागः । इत्यमरः ॥ वासुकिः । इति शब्द- माला ॥ सिन्दुवारवृक्षः । इति राजनिर्घण्टः ॥

अनन्तः, त्रि, (नास्ति अन्तः सीमा विनाशो वा यस्य सः ।) अन्तरहितः । अनवधिः । अशेषः । असीमः । इत्यमरो मेदिनी च ॥ (यथा कुमार- सम्भवे । -- “अनन्तरत्नप्रभवस्य यस्य” ।)

अमरकोशः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त नपुं।

आकाशः

समानार्थक:द्यो,दिव्,अभ्र,व्योमन्,पुष्कर,अम्बर,नभस्,अन्तरिक्ष,गगन,अनन्त,सुरवर्त्मन्,ख,वियत्,विष्णुपद,आकाश,विहायस्,विहायस्,नाक,द्यु,अव्यय,तारापथ,अन्तरिक्ष,मेघाध्वन्,महाबिल,शकुन,गगन,कीलाल,रोदस्,रोदसी

1।2।1।2।4

द्योदिवौ द्वे स्त्रियामभ्रं व्योम पुष्करमम्बरम्. नभोऽन्तरिक्षं गगनमनन्तं सुरवर्त्म खम्. वियद्विष्णुपदं वा तु पुंस्याकाशविहायसी। विहायसोऽपि नाकोऽपि द्युरपि स्यात्तदव्ययम्. तारापथोऽन्तरिक्षं च मेघाध्वा च महाबिलम्. विहायाः शकुने पुंसि गगने पुन्नपुंसकम्.।

पदार्थ-विभागः : , द्रव्यम्, आकाशः

अनन्त पुं।

नागानाम्_स्वामिः

समानार्थक:शेष,अनन्त

1।8।4।2।2

विष्वक्संतमसं नागाः काद्रवेयास्तदीश्वराः। शेषोऽनन्तो वासुकिस्तु सर्पराजोऽथ गोनसे॥

सेवक : नागराजः

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी, चलसजीवः, मनुष्येतरः, जन्तुः, सरीसृपः

अनन्त वि।

अनवधिः

समानार्थक:अनन्त

3।3।81।2।1

युक्तेऽतिसंस्कृतेऽमर्षिण्यभिनीतोऽथ संस्कृतम्. कृत्रिमे लक्षणोपेतेऽप्यनन्तोऽनवधावपि॥

पदार्थ-विभागः : , द्रव्यम्, पृथ्वी

वाचस्पत्यम्[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त¦ पु॰ नास्ति अन्तः गुणानां यस्य ब॰।
“गन्धर्वाप्सरसःसिद्धाः किन्नरोरगचारणाः। नान्तं गुणानां जानन्ति तेना-नन्तोऽयमुच्यते” इत्युक्तलक्षणे विष्णौ, अनन्त!
“संसार-महासमुद्रे मग्नान् समभ्युद्धर वासुदेव!” इति भविष्य-पुरा॰।
“विष्णुर्वीरोऽनन्त” इति विष्णुस॰। मेघे। बहुशीर्षकत्वादपरिच्छिन्ने शेषनागे, तदवतारे बलभद्रे च। अन्तःपरिच्छेदः देशतः कालतः वस्तुतश्च नास्ति यस्य। तस्मिन्परब्रह्मणि न॰
“सत्यं ज्ञानमनन्तं ब्रह्मेति” श्रुतिः।
“न व्यापित्वाद्देशतोऽन्तो नित्यत्वान्नापि कालतः। न वस्तु-तोऽपि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा। देशकालान्य-वस्तूनां कल्पितत्वाच्च मायया। न देशादिकृतोऽन्तीऽस्ति[Page0148-a+ 38] ब्रह्मानन्तं ततः स्फुटमिति” पञ्चदशी। आकाशे च। बहुविस्तारवति सिन्दुवारवृक्षे पु॰। अवधिशून्ये, इयत्ता-शून्ये वस्तुमात्रे, सकले च त्रि॰
“अनन्तरत्नप्रभवस्ययस्येति” कुमा॰। जिनभेदे पु॰।

शब्दसागरः[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त¦ mfn. (-न्तः-न्ता-न्तं)
1. Eternal, endless.
2. Unbounded, illimitable.
3. Infinite, innumerable. m. (-न्तः)
1. A name of VISHNU4 or KRISHNA
4.
2. BALADE4VA, the brother of KRISHNA
4.
3. The chief of the NA4GAS or serpent race, that inhabit the infernal regions: the couch and constant attendant of VISHNU.
4. The king of ser- pents, confounded with VA4SUKI. See वामुकि।
5. The fourteenth of the Jaina Tirthaka4ras or defied Saints: also called अनन्तजित्। f. (-न्ता)
1. A name of PA4RVATI4, the wife of SIVA
4.
2. The earth.
3. A synonime of several plants, (as Hedysarum alhagi.)
4. A kind of potherb. See विशल्या।
5. Bent grass, (Agrostis linearis.) 6 Ano- ther plant, (Echites frutescens, Rox.) See श्यामा। Or according to others, (Asclepias pscudosarsa, Rox.) See शारिवा।
7. Yellow myro- balan, (Terminalia citrina.)
8. Emblic myrobalan, (Phyllanthus emblica).
9. Another plant, (Menispermum glabrum.) See गुडुची।
10. Long pepper. See कणा। n. (-न्तं) Sky or atmosphere, æther. E. अन् neg. and अन्त end.

Apte[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त [ananta], a. [नास्ति अन्तो यस्य] Endless, infinite, eternal, boundless, inexhaustible; ˚रत्नप्रभवस्य यस्य Ku.1.3.

न्तः N. of Viṣṇu; गन्धर्वाप्सरसः सिद्धाः किन्नरोरगचारणाः । नान्तं गुणानां जानन्ति (नास्यान्तमधिगच्छन्ति) तेनानन्तो$यमुच्यते ॥; also of Viṣṇu's couch, the serpent �-Śeṣa; of Kṛiṣṇa and his brother; of Siva, the 14th Arhat; Vāsuki, the lord of serpents अनन्तश्चास्मि नागानाम् Bg.1.29.

A cloud.

Talc.

N. of a plant (सिन्दु- वार) Vitex Trifolia (Mar. निरगुडी).

The asterism श्रवण.

A silken cord with 14 knots tied round the right arm on the अनन्तचतुर्दशी day.

The letter आ.

न्ता The earth (the endless).

The number one.

Names of various females; N. of Pārvatī.

Names of various plants; शारिवा, अनन्तमूल (a very medicinal plant) दूर्वा, आमलकी, गुडूची, अग्निमन्थ, कणा, लाङ्गली, दुरालाभा, हरीतकी, अग्निशिखा, श्यामलता, पिप्पली. -न्ती A small silken cord tied round the left arm of a woman.

न्तम् The sky, atmosphere.

Infinity, eternity.

Absolution, final beatitude; तदनन्ताय कल्पते Pt.2.72.

The Supreme Spirit, Brahman (परब्रह्म,); सत्यं ज्ञानमनन्तं ब्रह्मेति श्रुतिः । न व्यापित्वाद्देशतो$न्तो नित्यत्वान्नापि कालतः । न वस्तुतो$पि सर्वात्म्यादानन्त्यं ब्रह्मणि त्रिधा ॥

A sloping and a projecting member of the entablature representing a continued pent-roof; अनन्तं चान्तरिक्षं च प्रस्तरं चाष्टधा लुपाः । Māna.18.174-175. cf. अनन्तः शेषविष्ण्वोश्चानवधौ क्लीबमम्बरे । स्त्रियां स्याच्छारिपादूर्वाविशल्याला- ङ्गलीषु च । हैमवत्यां गळूच्यां च...। Nm. -Comp. -आत्मन्m. the Supreme Spirit; -कर a. magnifying to any extent; P.III.2.21. -ग a. moving forever. -गुण a. possessed of endless merits; of countless or infinite possessed of endless merits; of countless or infinite number; प्लवङ्गानामनन्तगुणतैधते Mv.6.55. -चतुर्दशी, -˚व्रतम् [अनन्तस्य आराधनं यस्यां सा चतुर्दशी] the 14th day of the bright half of Bhādrapada when Ananta is worshipped -चरित्रः N. of a Bodhisattva. -जित् (अनन्तानि भूतानि जितवान्)

N. of Vāsudeva, the conqueror of all.

N. of an Arhat deity. -तान a. of endless width, extensive. -तीर्थकृत् m.

one who visits many places of polgimage.

a Jaina deity.-तृतीया the third day of the bright half of भाद्रपद, मार्गशीर्ष or वैशाख; नभस्ये वाथ वैशाखे मार्गशीर्षे$थवा पुनः । शुक्ल- पक्षतृतीयायां... उक्तानन्ततृतीयैषा सुतानन्दफलप्रदा. -दृष्टिः [अनन्ता दृष्टयो नेत्राणि यस्य] N. of Śiva, or of Indra. -देवः [अनन्तो देव इव]

the serpent Seṣa.

[अनन्ते दीव्यति; दिव्-अच्] N. of Nārayaṇa who sleeps on Seṣa.

N. of the king of Kashmir. -नेमिः N. of the king of Mālava, a contemporary of शाक्यमुनि -पार a. of endless width, boundless; ˚रं किल शब्दशास्त्रम् Pt.1. -पालः N. of a warriorchief in Kashmir. -मतिः N. of a Bodhisattva. -मायिन्a. of endless tricks, endlessly deceitful. -मूलः a medicinal plant (शारिवा). -राशिः an infinite quantity.-रूप a. of innumerable forms or shapes; epithet of Visnu. -वातः a disease of the head, resembling tetanus. -विक्रमिन् N. of a Bodhisattva. -विजयः [अनन्तान् विजयते ध्वनिद्वारा अनेन] N. of Yudhiṣṭhira's conchshell. अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः Bg.1.16. -वीर्यः N. of the 23rd Jaina Arhat of a future age.

व्रतम् See अनन्तचतुर्दशी above.

N. of the 12nd Adhyaya of the Bhaviṣyottara-Purāṇa. -शक्ति a. of boundless power, omnipotent, epithet of the Supreme Being. -शयनम् Travancore; Sriraṅgapaṭṭaṇa (because there are temples of Viṣṇu reclining on अनन्त Serpent). -शीर्ष N. of Visnu or the Supreme Being. (-र्षा) N. of the wife of Vāsuki. -शुष्म a. Ved. possessing endless strength; endlessly blowing. -श्री a. of boundless magnificence, an epithet of the Supreme Being.

Monier-Williams[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त/ अन्-अन्त mf( आ)n. endless , boundless , eternal , infinite

अनन्त/ अन्-अन्त m. N. of विष्णु

अनन्त/ अन्-अन्त m. of शेष(the snake-god)

अनन्त/ अन्-अन्त m. of शेष's brother वासुकि

अनन्त/ अन्-अन्त m. of कृष्ण

अनन्त/ अन्-अन्त m. of his brother बलदेव

अनन्त/ अन्-अन्त m. of शिव

अनन्त/ अन्-अन्त m. of रुद्र

अनन्त/ अन्-अन्त m. of one of the विश्व-देवs

अनन्त/ अन्-अन्त m. of the 14th अर्हत्, etc.

अनन्त/ अन्-अन्त m. the plant सिन्दुवार, Vitex Trifolia

अनन्त/ अन्-अन्त m. Talc

अनन्त/ अन्-अन्त m. the 23rd lunar asterism , श्रवण

अनन्त/ अन्-अन्त m. a silken cord (tied round the right arm at a particular festival)

अनन्त/ अन्-अन्त m. the letter आ

अनन्त/ अन्-अन्त m. a periodic decimal fraction?

अनन्त/ अन्-अन्त m. the number one

अनन्त/ अन्-अन्त m. N. of पार्वतीand of various females , the plant शारिवा

अनन्त/ अन्-अन्त m. Periploca Indica or Asclepias Pseudosarsa or Asthmatica (the root of which supplies a valuable medicine)

अनन्त/ अन्-अन्त n. the sky , atmosphere

अनन्त/ अन्-अन्त n. Talc.

Purana index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


(I)--the तामसी Kala1 of Hari. Followers of सात्वत तन्त्र designate him सङ्कर्षण. He bears the Earth on one of his १००० hoods. From between his agitated brows came out Rudra exhibiting in eleven forms. The नाग princes make obeisance to him for his blessings. He wears the वैजयन्ती garland. His glory is sung by नारद and Tumburu in the court of the Creator. Also known as शेष. फलकम्:F1:  भा III. २६. २५; IV. 9. १४; V. २५. 1-११; VII. 7. १०-11; Vi. II. 5. १३-27; V. १८. ५४.फलकम्:/F Identified with बलराम, the seventh son of देवकी. फलकम्:F2:  भा. X. 1. २४; 2. 5.फलकम्:/F At the time of the deluge, withdraws the universe unto him- self. फलकम्:F3:  Ib. X. ६८. ४६.फलकम्:/F Identified with Hari; फलकम्:F4:  Ib. XI. १६. १९.फलकम्:/F a नाग; फलकम्:F5:  Br. IV. २०. ५३.फलकम्:/F एत्य्। of; फलकम्:F6:  M. २४८. ३८.फलकम्:/F बलराम, an incarnation of. फलकम्:F7:  Vi. V. २५. 3; ३५. 3; भा. I. १४. ३५.फलकम्:/F
(II)--the sacred hill. Br. III. १३. ५८.
(III)--a king and the son of वीतिहोत्र (वीर- hotra-वा। प्।). Father of Durjaya. Br. III. ६९. ५३; वा. ९४. ५३.

Purana Encyclopedia[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ananta : m.: A mythical serpent.


A. Birth: A kādraveya, son of Kadrū (daughter of Dakṣa) 1. 59. 40.


B. Description: Of great strength (vīryavān, mahābalaḥ) 1. 16. 6-7, of great prowess (pratāpavān) 1. 32. 24, of great expanse (vibhuḥ) 1. 32. 24; divine (bhagavān devaḥ) 18. 5. 20.


C. Feats: He uprooted, at the instance of Brahman and Nārāyaṇa, mount Mandara for churning the ocean 1. 16. 6-7; when the ocean was being churned, he stood by the side of Nārāyaṇa and raised up and put down again and again the head of Vāsuki (used as a churning rope) 1. 16. 14; (identified with Śeṣa 6. 63 10) he dwells below the earth and holds it on his head at the instance of Brahman 1 32. 24; supports the earth by yoga 18. 5. 20; Brahman gave him Suparṇa, the son of Vinatā, as friend 1. 32. 25.


D. Greatness: As the best among the serpents he is one of the vibhūtis of Bhagavān 6. 32. 29; Śiva praised as ‘Ananta among the Nāgas’ 13. 14. 158.


E. Upamāna: The peak of mount Meru compared with Ananta 13. 15. 9; huge shape, similar to that of Ananta, was assumed by Irāvān to attack Alambusa 6. 86. 67.


F. End: (As Balarāma) having accomplished his functions he entered the rasātala 18. 5. 20 (cf. 16. 5. 12-13).

[See Śeṣa].


_______________________________
*4th word in left half of page p2_mci (+offset) in original book.

Mahabharata Cultural Index[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


Ananta : m.: A mythical serpent.


A. Birth: A kādraveya, son of Kadrū (daughter of Dakṣa) 1. 59. 40.


B. Description: Of great strength (vīryavān, mahābalaḥ) 1. 16. 6-7, of great prowess (pratāpavān) 1. 32. 24, of great expanse (vibhuḥ) 1. 32. 24; divine (bhagavān devaḥ) 18. 5. 20.


C. Feats: He uprooted, at the instance of Brahman and Nārāyaṇa, mount Mandara for churning the ocean 1. 16. 6-7; when the ocean was being churned, he stood by the side of Nārāyaṇa and raised up and put down again and again the head of Vāsuki (used as a churning rope) 1. 16. 14; (identified with Śeṣa 6. 63 10) he dwells below the earth and holds it on his head at the instance of Brahman 1 32. 24; supports the earth by yoga 18. 5. 20; Brahman gave him Suparṇa, the son of Vinatā, as friend 1. 32. 25.


D. Greatness: As the best among the serpents he is one of the vibhūtis of Bhagavān 6. 32. 29; Śiva praised as ‘Ananta among the Nāgas’ 13. 14. 158.


E. Upamāna: The peak of mount Meru compared with Ananta 13. 15. 9; huge shape, similar to that of Ananta, was assumed by Irāvān to attack Alambusa 6. 86. 67.


F. End: (As Balarāma) having accomplished his functions he entered the rasātala 18. 5. 20 (cf. 16. 5. 12-13).

[See Śeṣa].


_______________________________
*4th word in left half of page p2_mci (+offset) in original book.

Vedic Rituals Hindi[सम्पाद्यताम्]

पृष्ठभागोऽयं यन्त्रेण केनचित् काले काले मार्जयित्वा यथास्रोतः परिवर्तयिष्यते। तेन मा भूदत्र शोधनसम्भ्रमः। सज्जनैः मूलमेव शोध्यताम्।


अनन्त वि.
देर तक चलने वाला, सतत (लगातार चलने वाला) ‘नानन्तम् (अगिन्होत्रम्) सायं हि हुत्वा वेद प्रातर्होष्यामि इति’, श.बा्र. 2.3.1.13.

"https://sa.wiktionary.org/w/index.php?title=अनन्त&oldid=485544" इत्यस्माद् प्रतिप्राप्तम्